________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
अह भणइ 'कयंतमुहो अइदूरे कोसलापुरी देवि ! | अइचंडसासणं पुण कत्तो च्चिय पेच्छसे रामं ॥ १०१ ॥ तहवि य निब्भरनेहा जंपइ एयाइं मज्झ वयणाई । गंतूणं भणियव्वो पउमो सव्वायरेण तुमे ॥ १०२॥ जह “नय-विणयसमग्गो गंभीरो सोमदंसणसहावो । धम्माऽधम्मविहणू सव्वकलाणं च पारगओ ॥ १०३ ॥ अभवियजणवयणं भीएण दुगुंछणाइ अइरेणं । सामिय ? तुमे विमुक्का एत्थ अरण्णे अकयपुण्णा ॥१०४॥ जइ वि य तुमे महायस ! चत्ताऽहं पुव्वकम्मदोसेणं । तहवि य जणपरिवायं मा सामि ! तुमं गणेज्जासु ॥१०५॥ लोयाववायभयभीयएण जह सामि ! हं तए चत्ता । निद्दोसा- वि अरण्णे तह मा छड्डेज्ज सम्मत्तं ॥ १०६॥ दुक्खेण जओ लब्भइ एयं भवसायरस्स मज्झम्मि । एएणं चत्तेणं जीवा नरयम्मि निवडंति ॥ १०७॥ चिरसंवसहीएँ दुहं दुच्चरियं जं कर्ये तु मे सामि ! । तं मज्झ खमसु सव्वं मउयसहावं मणं काउं ॥ १०८॥ सामिय ! तुमे समाणं मयाए मह होज्ज दरिसणं णूणं । जइवि य अवरहसयं तहवि य सव्वं खमिज्जासु" ॥१०९॥ सा एव जंपिऊणं पडिया खरकक्करे धरणिवट्ठे । मुच्छानिमीलयच्छी पत्ता अइदारुणं दुक्खं ॥ ११०॥ दण धरणिवडियं सीयं सेणावई विगहामो । चितेइ "इहाऽरेण्णे कल्लाणी दुक्करं जियइ ॥१११॥ धिद्धी किं च विमुको पावोऽहं विगयलज्ज - मज्जाओ । जं निंदियमायारो परपेसणकारओ भिच्चो ॥ ११२ ॥
२३३
भिच्चस्स नरवईणं दिण्णाऽऽएसस्स पावनिरयस्स ।
न य हवइ अकरणिज्जं निंदियकम्मं तु जियलोए ॥११३॥
१. सं. वा. सु. कोसला इ वइदेहि ॥ २. सं. वा.सु. सामि फुडं ग° ॥ ३. सं. वा.सु 'ए बहुं दु° ॥ ४. सं.वा.सु. तुमं ॥ ५. सं. वा. सु. 'रण्णे एकल्ली दु° ॥
मूल. २-३०