________________
२३१
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
तं दटुं भणइ जणो 'कस्स वि अवराहियं अइमहंतं' । विण्णवइ सो वि रामं 'सामिय ! मह देहि आणं ति ॥७५॥ 'जिणवंदणच्छलेणं सीयं मोत्तुं महाअरण्णम्मि । सिग्धं नियत्तियव्वं मह आणत्ती इमा तुज्झ' ॥७६॥ 'जं आणवेसि सामिय !' इय भणिउं जाइ सीयपासम्मि । पभणइ "उट्ठसु सामिणि ! आरुहसु महारहे एत्थ ॥७७॥ वंदसु जिणभवणाई समत्थतेलोक्कवंदणिज्जाई" । इय भणिया जणयसुया आरुहइ रहम्मि परितुट्ठा ॥७८॥ आपुच्छिऊण सयलं सहीयणं परियणं च वइदेही । जंपइ 'जिणभवणाइं पणमिय सिग्धं नियत्तेमि' ॥७९॥ एत्थंतरे रहो सो कयंतवयणेण चोइओ सिग्छ । चउतुरयसमाउत्तो वच्चइ मणवेयसमवेओ ॥८०॥ अह सुक्कतरुवरत्थं दित्तं पक्खावलि विहुणमाणं । दाहिणपासम्मि ठियं पिच्छइ रिटुं करयरंतं ॥८॥ सूराभिमुही नारी विमुक्ककेसी बहुं विलवमाणी । तं पेच्छइ जणयसुया अन्नाणि वि दुन्निमित्ताणि ॥८२॥ निमिसियेमित्तेण रहो उल्लंघइ जोयणं परमवेगो । सीया वि पिच्छई महिं गामा-ऽऽगर-नगरसंकिणं ॥८३॥ नग-नइ-निज्झर-तरुवर-सावयसयसंकुलं परमघोरं । रण्णं च सच्चवंती बहुसद्दसमाउलं जाइ ॥८४|| एत्थंतरम्मि सदं अइमहुरसरं निसामिउं सीया । पुच्छइ कयंतवयणं 'सद्दो किं राहवस्सेसो ?' ॥८५॥ तेण वि य समक्खायं 'सामिणि ! सद्दो न होइ रामस्स । एसो खु जण्हवीए सद्दो अइमहुरगंभीरो' ॥८६॥ जावेवं सो जंपइ ता पत्ता जण्हवि जणय धूया ।
उभयतडट्ठियपायवनिवडियकुसुमच्चियतरंगा ॥८७॥ १. सं.वा.सु. तुह ॥ ला. 'यमेत्तम्मि रहो ॥ ३. ला. “इ तओ गा ॥ ४. सं.वा.सु. वपाडियकुसुमुवियत' ॥