________________
२३०
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
"अहह ! कहं विण्णत्तं इमेहि अइनिठुरं इमं कज्जं । जं सीयाअववाओ चितिज्र्ज्जतो वि दुव्विसहो ॥६२॥ ससहरकरधवलो वि हु एसो इक्खागरायवरवंसो । मह महिलाअववाएण झ त्ति मलिणीकओ सव्वो ॥६३॥ संभवइ य एवं पि हु अणुणिज्जंती य रक्खसिंदेणं । कुसुमायरउज्जाणे ठिया य बहुमन्नियं वयणं ॥ ६४॥ ता परिचयामि एवं सुण्णारण्णम्मि अयसभयभीओ । न य अण्णहा पय़ाणं जायइ चित्तस्स परियत्ती" ॥६५॥
इय चिंतिय सोमिति सद्दावइ सो वि आगओ तुरियं । भणिओ य राहवेणं लक्खण ? निसुणेहि मह वणं ॥६६॥ 'सीयाए अववाओ दुव्विसहो अज्ज पउरलोगेण । विण्णत्तो' तं सोउं आरुट्ठो लक्खणो भणइ ॥६७॥
" अवि चलइ मेरुचूला अवि सूरो उग्गमेज्ज अवराए । सीया महासईए न चलइ पलए वि पुण चित्तं ॥६८॥ जो पुण अलियपलावी परवसणी एस निद्दओ लोगो । तं अज्जेव निरुत्तं करेमि सव्वं पि लुयजीहं" ॥६९॥ दंडकरणुज्जयं तं नाऊणं लक्खणं सुमहुरेहिं । वयणेहिं अणुणेउं अह जंपइ राहवो एवं ॥७०॥ ‘छड्डेमि वच्छ ! सीयं कुलाववायस्स सुट्रु भीओऽहं' । भणियं च लक्खणेणं "तुह पहु ! नवि जुज्जए एवं ॥ ७१ ॥ अवियारिऊण सहसा दुज्जणवयणेहिं सीलपरिकलियं । नीसेसगुणसमग्गं जं चयसि महासई सीयं" ॥७२॥
भणियं च राहवेणं एत्तो पुरओ न किंचि वत्तव्वं' । इय भणिओ सोमेत्ती विमणो निययं गतो गेहं ॥७३॥ रामेण वि सेणाणी कयं तवयणो झड त्ति आहूओ । सन्नद्धबद्धकवओ सो पत्तो रहवरारूढो ॥७४॥
१. सं. वा.सु. तो य अइदुसहो ॥ २. सं. वा.सु. अणुरज्जंती इ र ॥ ३. सं.वा.सु. महायसं ॥ ४. ला. ओ पत्तो सो ॥