________________
२२८
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
सेसा पुण रायाणो सरणं अह लक्खणं समल्लीणा । हयनायग ति काउं अह सुप्पनही विरोवंती ॥३६॥ साहइ रक्खसर्वइणो तं सोउं एइ सो वि परिकुविओ। पेच्छई वणंतरम्मी रामं सीयाइ संजुत्तं ॥३७॥ दटुं सीयारूवं, विद्धो सो कामदेवबाणेहि । इच्छइ हरिउँ सीयं रामसमीवाउ न य चयइ ॥३८॥ ता विज्जाय बलेणं संकेयं ताण जाणिउं सहसा । मुयइ गुरुसीहनायं तं सोउं राहवो जाइ ॥३९॥ रक्खसवई वि सीयं हरिऊणं जाइ अंतरे तम्मि । रामो वि लक्खणेणं भणिओ "किं आगओ तं सि ?' ॥४०॥ 'तुह मुक्कसीहनायं सोऊणं' राहवेण भणियम्मि । जंपइ लक्खणकुमरो "न सीहनाओ मए मुक्को ॥४१॥ सीयाअवहरणत्थं नूणं केणाऽवि होहिई विहिओ । ता गच्छ लहुं राहव । सीयं परिरक्खयाहि त्ति ॥४२॥ तुह चरणपभावेणं निहओ सत्तू इमो मए चेव । ता सेण्णमिमं घेत्तुं आगच्छिस्सं तुह समीवे" ॥४३॥ इय एवं सा हरिया सीया लंकाहिवेण रहुणा वि । छम्मासरणं काउं हणिउं लंकाहिवं तत्तो ॥४४॥ आणीया नियगेहे समागया सिद्धमद्धभरहं पि । जाओ य वासुदेवो अहऽट्ठमो लक्खणकुमारो ॥४५॥ पेउमो वि य बलभद्दो, समागया पुण अउज्झनयरीए । कुव्वंति रज्जमउलं पणमंतमहंतसामन्ता ॥४६॥ अह अण्णया कयाई सीया नियभत्तुणा सहऽच्छंती । भुंजंती विसयसुहं जाया आवण्णसत्त त्ति ॥४७॥ गब्भपभावेण तओ समइक्तेसु दोसु मासेसु ।
संजाओ डोहलओ 'जइ किर वंदामि जिणभवणे' ॥४८॥
१. सं.वा.सु. पुण ।। २. सं.वा.सु. वयणो ॥ ३. ला. इ अवंत' ।। ४. ला. “वा य न ।। ५. ला. रामो वि य बलदेवो, ॥