________________
२२७
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
ताव य माया पत्ता भत्तं गहिऊण तस्सकुमरस्स । जो लक्खणेण निहओ संबुक्को नाम नामेणं ॥२३॥ सा सुप्पनहा भगिणी रावणरायस्स दट्ठ नियपुत्तं । गयजीवं विलवंती लग्गा अन्नेसिउं सत्तुं ॥२४॥ लक्खणपयमग्गेणं संपत्ता जाव ताण पासम्मि । ता दट्ठ ताण रूवं मयणेण परव्वसा जाया ॥२५॥ काउं तरुणतरर्टी रूवं तो ताण पासमल्लीणा । पत्थेइ बहुपयारं पडिवज्जइ राहवो नेय ॥२६॥ ता सा रुसिउं तुरियं नहेहि अप्पाणयं वियारित्ता । खरदूसणस्स पुरओ नियपइणो अक्खएं एवं ॥२७॥ "सामिय ! तुमम्मि नाहे निहओ पावेहि पुत्तसंबुक्को । मझं इमा अवस्था विहिया भूगोयरेहिं दढं ॥२८॥ सामिय ! अणिच्छमाणी वियारियाकररुहेहि दयरहियं" । तं सोऊणं राया पज्जलिओ पलयजलणो व्व ॥२९॥ 'अज्ज दलेमि समत्थं दप्पमहं ताण दुट्ठपुरिसाण' । इय भणिऊणं सहसा सन्नज्झइ बहुभडसहाओ ॥३०॥ तो आगासतलाओ इंतं विज्जाहराण तं सिन्नं । दट्ठण राहवेणं भणिओ अह लक्खणो एवं ॥३१॥ 'वच्छ ! तए जो वहिओ तस्स कुढं आगयं इमं मण्णे । ता रक्खसु वइदेहिं परम्मुहं देमि अहमेयं ॥३२॥ तो भणइ लक्खणो वि य सामि ! तुमं चिट्ठ इत्थ सीयाए । पासम्मि इमं अहमेव देमि विवरम्मुहं सिणं ॥३३॥ भणिओ य राहवेणं 'जइ कह विगयस्स तुज्झ संदेहो । होइ तओ मुत्तव्वो वच्छ ! तए सीहनाओ' त्ति ॥३४॥ 'एवं ति होउ पडिवज्जिऊण अभिडइ लक्खणो ताण ।
हणिऊण बहुभडोहं कुमरेणं दूसणो निहओ ॥३५॥ १. ला. वहिओ ॥ २. ला. कुमरसंबुक्को । मज्झ य इमा ॥