________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
२२५
इय सव्वत्थ वि पयडा एसा तियसाण अह विसेसेणं । गयसुकुमालुप्पत्ती तेणं एयं मए कहियं ॥२०८॥
इति देवकीकथानकं समाप्तम् ॥४८॥ इदानीं सीताकथानकं कथ्यते ।
[४९. सीताकथानकम्] अत्थित्थ जंबुदीवे, भारहखित्तस्स मज्झयारम्मि । अच्छेरयसयकलियं साकेयपुरं तु सुपसिद्धं ॥१॥ तम्मि य पुरम्मि राया, इक्खागकुलुब्भवो महासत्तो । अत्थि तिलोगक्खाओ नामेणं दसरहो गया ॥२॥ तस्स ऽत्थी देवितिगं पढमा अवराइतय त्ति सुपसिद्धा । बीया सुमित्तनामा तइया पुण केगईनामा ॥३॥ पढमाए रामदेवो पुत्तो बीयाइ लक्खणकुमारो । तइयाइ भरहनामो तिण्णि वि सव्वत्थ विक्खाया ॥४॥ मिहिलाहिवजणयसुया सीया नामेण तिजगविक्खाया । जियसयलविलयरूवा परिणीया रामदेवेणं ॥५॥ अह अण्णया कयाई केगइदेवीए दसरहो राया । सारत्थे तोसविओ देइ वरं सव्वपच्चक्खं ॥६॥ राहवरज्जऽभिसेयं उवट्ठियं जाणिऊण तो रायं । जंपइ केगइ देवी "देव ! तए जो महं तइया ॥७॥ पडिवण्णो आसि वरो सो संपइ देहि मह कुमारस्स । कीरउ रज्जाऽभिसेओ सव्वनरिंदाण पच्चक्खं" ॥८॥ तं सोऊणं राया समत्थनरनाहसंजुओ अहियं । संजाओ विमणमणो हियएणं चिंतए एवं ॥९॥ 'पेच्छह कह नारीओ अविवेयपराउ होंति लोयम्मि ।
मोत्तुं रामं रज्जं जेणेसा दावए भरहे' ॥१०॥
१. ला. सीताख्यानकं ॥ २. सं.वा.सु. 'हखंडस्स ॥ ३. सं.वा.सु. य कुलम्मि ॥ ४. ला. तस्सऽथि य दे ॥ ५. ला. देह ॥ मूल. २-२९