________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
तं बंधवजणविहियं घोरुवसग्गं सुदूसहं सहिउं । संबोहिऊण जणयं उवट्ठिया वयविहाणत्थं ॥१३०॥ तेसिं निक्खमणमहं रिद्धीए कुणइ उच्छुगो सेट्ठी । सणेण य सिबियाओ रइयाउ विमाणसरिसाओ ॥ १३१ ॥ तक्कालविहियवेसा ते वि य सिबिगागया विहाणेण । परमाए महिमाएं समागया मम समोसरणे ॥ १३२ ॥
सिबिगाण समुत्तरितं मम पासमुवागया य विणण । विहिणा य मए दिण्णा पव्वज्जा ताण छण्हं पि ॥१३३॥ अप्पेण वि काले दुवालसंगं पि पवयणमिमेहिं । साहुसमायारिजुयं अहिज्जियं गणहरसयासे ॥ १३४॥ छट्ठ-ऽट्ठम-दसम-दुवालसेहिं मास - ऽद्धमासखवणेहिं । जुगवं च पारणेहिं अच्चत्थं भाविओ अप्पा ॥ १३५॥ एवं च इमे सव्वे मए समाणं कमेण विहरंता । इह संपत्ता पत्ता भिखट्ठा तुज्झ गेहम्मि ॥१३६॥ ता देवइ ! तुज्झसुया एए सिरिवच्छवच्छसा सव्वे । भिक्खागया गिम्मी जे तुमए वंदिया कल्लं ॥१३७॥ अण्णभवम्मि य देवइ ! तुमए अइनिम्मलाई रयणाई । हरियाइं सवत्तीए छ त्तेसिं सुय विओय फलं ॥१३८॥ एवं जिणेण भणिया वाहाविललोयणा य हरिजणणी । धरिया कैरेहिं हरिणा निवडंती गरुयमुच्छाए ॥ १३९॥ तं दठुं रुयमाणिं सव्वे बलभद्द-केसवप्पमुहा । रुइया जायववसहा वाहाविललोयणा कलुणं ॥१४०॥ तत्तो समुट्ठिऊणं सूयसुरहि व्व सा सुए सरिउं । खीरं पओहरेहिं विक्खिरमाणी गया पासे ॥१४९॥ तत्थ य तमणीयजसं नेहेणाऽऽलिंगिऊण सव्वंगं । पभणइ सवाहनयणा गग्गरकंठा इमं वयणं ॥ १४२ ॥
१. ला. भिक्खटुं ॥ २. ला. 'वच्छ्या ॥ ३. ला. करेण ॥
२१९