SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २१६ मूलशुद्धिप्रकरणम्-द्वितीयो भागः मोत्तूण सिर्वादेवी तुमं च अहयं च नावरा नारी । सिरिवच्छंकियवच्छं तणयं पसवइ जओ का वि ॥९१॥ किंवा वि वियारेणं ? सव्वण्णुं सव्वदंसिणं नेमिं । पुच्छे पच्चूसे, करेमि निस्संसयं एयं" ॥९२॥ तं आह रोहिणी विय सव्वं कण्हस्स विणयरूवेहिं । सरिसापगे अवस्सं जायइ सुयसंगमो तुम्ह ॥९३॥ अह सा विगमइ स्यणि किच्छेणं सुयसमूसुगा कह वि । सुहा समूहसहिया गया पभाए जिणंतम्मि ॥९४॥ सव्वसुरा-ऽसुर-जायवसमूहमज्झट्ठियं जिणं तत्थ । तिपयाहिणिउं पुरओ पभणइ थुइमंगलं एयं ॥९५॥ “जयहि सिवदेविअंगरुह ! तिजगीसरा !, जयहि सुर-असुरपहुपणय ! परमेसरा ! । जयहि ताला - लि-सिहिगलयसमवण्णया!, जयहि पम्मुक्करायमइवरकण्णया ! ॥९६॥ जयहि हरिवंससरसलिलसियहंसया !, जयहि इलविलयसुइसोह अवयंसया ! | जयहि नियरूवसोहग्गजियम [य]णया !, जयहि नीसंगपरिचत्तधणसयणया ! ॥९७॥ जयहि जयसुहडकंदप्पभडदलणया !, जयहि महमौहदढमल्लबलमलणया ! । जयहि भवभीयभव्वाण कयसरणया!, जयहि उज्जितपडिवन्नगुरुचरणया ! ॥९८॥ जयहि संजमभरुव्वहणधुरधवलया !, जयहि पसरतजसपसरभरधवलया ! । जयहि कम्मट्ठधरदलणवरवज्जया !, जयहि अपवग्गपुरगमणजिणसज्जया !" ॥९९॥ इय भव भय भीयाऽहं पणया तुह नेमिनाह ! पयपउमे । नीसेसभयविमुक्तम्मि सामि ! मं नेहि सिवनयरे ॥१००॥ नमिऊण भणइ पुणरवि "भयवं ! अइमुत्तगेण मम मुणिणा । आइटुं बालत्ते किल 'अट्ठ सुयाण जणणि त्ति ॥ १०१ ॥ जीवंताण' किमलियं ? जं किल कंसेण मम सुया निहया" ॥ भयवं पि आह 'सच्चं जं मुणिणा तुज्झ आइटुं ॥१०२॥ देवइ ! एयं निसुणसु वणिदुहिया अत्थि भद्दिलपुरम्मि । सुलसा सा बालत्ते निंदू निउणेहिं आइट्ठा ॥१०३॥ १. 'शिवादेवीम्' इत्यर्थः ॥ २. सं. वा.सु. 'सायगे ॥ ३. ला. हलविलय' ॥ ४. ला. 'दलमल्ल' ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy