________________
२१४
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
सुरजुयलं दुद्धरिसं विबुद्धवरकमलसरिसनयणिल्लं । बलरूवगुणसमेयं अणण्णसरिसं समायायं ॥६६॥ न य दिट्ठा जेण मए इमेण रूवेण साहुणो एत्थ । ता होज्ज सच्चमेए मायाए सुरा समायाया" ॥६७॥ अह आह देवइं रोहिणी वि न "फुसंति मेइणि देवा । न य उम्मेसनिमेसो नेय मलो देह-वत्थेसु ॥६८॥ एएहि कारणेहिं देवइ ! अमरा न हुँतिमे साहू । रायकुमारा एए लक्खणकलिया जओ पेच्छ ॥६९॥ ता पडिलाहह एए विउलेणं फासुएण अन्नेणं । न चिरं चिटुंति जओ देवइ ! भिक्खागया साहू" ॥७०॥ तत्तो रसोइणि देवई वि साहूण फासुयं अन्नं । पभणइ देह जहिच्छं दिण्णं तीए गया साहू ॥७१॥ तत्तो मज्झिमजुयलं समागयं तत्थ गोयरकमेणं । दिटुं च देवईए मण्णंतीए पढमजुयलं ॥७२॥ पुणरवि महाणसिं तं पभणइ ‘इच्छाइ देह साहूणं' । मण्णंतीए 'न जुत्तं दिण्णं' तीए गया ते वि ॥७३॥ तत्तो य तइयजुयलं तेणेव कमेण आगयं तत्थ । तं चेव य मण्णंती दटुं तं देवई आह ॥७४॥ "किं दोण्णि वारदत्ते, भयवं ! पुणरवि समागमो तुम्ह ? । किं होज्ज न पज्जत्तं ? किं वा अवरं इमं किं पि? ॥५॥ धण-कणयसमिद्धाए किं वा नयरीए वासुदेवस्स । न लहंति जई भिक्खं ? किं वा मइविब्भमो मज्झ ?" ||६|| सुणिऊण इमं साहू देवजसो नाम पंचमकुमारो । पभणइ "महाणुभावे ? न वयं ते साहुणो होमो ॥७७॥ जे भिक्खं गहिऊणं विणिग्गया एत्थ तुम्ह गेहाओ । किंतु निसामह कज्जं जेण न नाओ किर विसेसो ॥७८॥ -
१. ला. इयरं ।।