SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २१३ मूलशुद्धिप्रकरणम्-द्वितीयो भागः निज्झरणरावपूरियगुरुकुहरसमुच्छलंतपडिसद्दे । पडिसद्दतच्छ-वानरंसीघविमुर्चतबुक्कारे ॥५३॥ इय एवमाइबहुविह-अच्चब्भुयसयसमाउले रम्मे । उज्जिते नेमिजिणो समोसढो तिजगपणयपओ ॥५४॥ वद्धावएण तत्तो कण्हो वद्धाविओ जहा 'देव ? । वड्वसु पीईइ दढं समोसढो रिटुनेमिजिणो ॥५५॥ उज्जितसेलसिहरे सहसंबवणम्मि देवरमणिज्जे' । . कण्हो वि तस्स वियरइ निउत्तवित्तिं समब्भहियं ॥५६॥ तो जिणवंदणहेउं विणिग्गओ सयलहरिगणसमग्गो । . वंदित्तु जिणवरिंदं उवविट्ठो निययठाणम्मि ॥५७॥ सक्काईया य सुरा विज्जाहर-नर-तिरिक्ख-मणुया य । वंदिय जिणमुवविट्ठा पुच्छंति निए य संदेहे ॥५८॥ भयवं पि ताण धम्मं कहेइ भवजलहितारणसमत्थं । तं सोउं पडिबुद्धा बहवे अह पाणिणो तत्थ ॥५९॥ कण्हाइया वि हरिणो वंदित्ता जिणवरस्स पयपउमं । वारवईए पविट्ठा जाया सद्धम्मकम्मरया ॥६०॥ एत्तो अरिटुनेमीजिणस्स सीसा गुणायरा छ च्च । समवयरूवसमग्गा सुरवरकुमर व्व पच्चक्खा ॥६१॥ वारवईनयरीए इरियासमिया कमेण विहरति । संघाडगत्तिगेणं घरपरिवाडीए भिक्खट्ठा ॥६२॥ पत्तं च पढमजुयलं कमेण वसुदेव-देवइगिहम्मि । गहणुग्गम-उप्पायणदोसे सव्वे विवज्जतं ॥३॥ तं जुयलं जणी विव दट्ठणं देवई वि विम्हइया । आणंदमुव्वहंती देवकुमारोवमं पवरं ॥६४॥ फुरमाणवामनयणा तत्तो सा रोहिणी इमं भणइ । "मुणिवेसेणं एवं छलणत्थं राम-कण्हाणं ॥६५॥ १. सं.वा.सु. रलिईवमु ॥ २. ला. “तपोक्कारे ॥ ३. ला. "ति य निययसं ॥ ४. 'रोहिणीम्' इत्यर्थः ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy