________________
२१०
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
'एव करिस्सामि पिए ! आसासेउं तयं पसवदियहे । सत्तमगब्भे जायं नवमं अह केसवं जणओ ॥२४॥ गिण्हित्तु जाइ तुरियं देवीसन्निज्झओ नियवयम्मि। .
अप्पेइ जसोयाए सा वि तयं गिण्हए बालं ॥२५॥ 'भद्दे ! बालेण समं भलियव्वं' जंपिऊण वसुदेवो । गिण्हइ अहिणवजायं तद्भूयं तीए हत्थाओ ॥२६॥ वेगेण गओ गेहं, धरइ तयं देवईए पासम्मि । कंसनरा य विउद्धा किं जायं इइ पयंपंता ॥२७॥ पेच्छंति देवईए पासे तं कन्नयं तओ घेत्तुं । गंतूण तुरियतुरियं ते वि हु अप्पंति नियपहुणो ॥२८॥ सो चिंतइ 'कह एसो इत्थीभावेण सत्तमो गब्भो । जाओ अंह इत्थीए को हम्मइ' चिंतिऊणेवं ॥२९॥ ईसिं विदारिऊणं एगं नासाउडं अवज्झ त्ति । इत्थि त्ति पुणो वि तयं मेल्लावइ देवई पासे ॥३०॥ कयकण्हनामधेओ विद्धिगओ नवमवासुदेवो वि । नियसावक्कयभाइयबलदेवसमण्णिओ गोट्टे ॥३१॥ वद्धतेण य निहओ कंसो मल्लूसवम्मि वÉते । जीवजसा पइमरणं साहइ गंतूण नियपिउणो ॥३२॥ तस्स भएणं नट्ठा दस वि दसारा सके सव-बला वि । पच्छिमसमुद्दतीरे बारवई तेहिं निम्मविया ॥३३॥ .. हणिऊण जरासंधं भरहद्धं साहियं तओ हरिणा । कुणइ तहिं सो रज्जं चिंतारहियं भयविमुक्को ॥३४॥ अह अन्नया कयाई बुद्धो बुद्धारविंदसरिसमुहो । कुवलयदलसामतणू समुद्दविजयस्स अंगरुहो ॥३५॥ अच्चुब्भडनवजोव्वणरायमईसंगचागदुल्ललिओ । सिद्धिपुरंधीसंबंधबंधुरो तिहुयणपईवो ॥३६॥
१. ला. अहवित्थीए । २. ला. रहियं ॥