________________
२०८
मूलशुद्धिप्रकरणम्-द्वितीयो भागः इय एवमाइएहिं गुणेहिं तियसाण पायडा एसा । संखेवेणं एवं रेवइचरियं मए कहियं ॥२५।।
__ [गतं रेवतीकथानकं ॥४७॥] इदानीं देवकीकथानकमाख्यायते
_ [४८. देवकीकथानकम्] अत्थि इह जंबुद्दीवे रायगिहं नाम पुरवरं पयडं । तत्थऽत्थि जरासंधो राया पडिवासुदेवो त्ति ॥१॥ तस्स य जीवजसाए सुयाइ भत्ता महाबलसमग्गो । कंसो त्ति सुप्पसिद्धो, पुत्तो सिरिउग्गसेणस्स ॥२॥ एत्तो य सोरियपुरे समुहविजयाइया दस दसारा । संति बहुगुणसमग्गा लहुओ अह ताण वसुदेवो ॥३॥ बलविरियसत्तकलिओ तेलोक्काब्भहियरूवसोहग्गो । तस्स य कंसेण समं वड्डइ परमा दढं पीई ॥४॥ अह अन्नया कयाई पोलासपुराहिवस्स नरवइणो । देवयरायस्स सुया नामेणं देवई कन्ना ॥५॥ कंसेण निययपित्तियभगिणी वसुदेवकारणे वरिया । गंतुं पोलासपुरे वसुदेवसमन्निएणेव ॥६॥ परिणीया सुहलग्गे तत्तो कंसस्स रायहाणीए । महुराए दो वि गया वद्धावणयं तर्हि जायं ॥७॥ तत्थ य पमोयदिवसे अइमुत्तो नाम मुणिवरो पत्तो । कंसस्स लहुयभाया वरनाणी गुणगणसमग्गो ॥८॥ सो मत्ताए तीए जीवजसाए खलीकओ अहियं । दियरु ति भणंतीए तेण तओ सा इमं भणिया ॥९॥ "पावे ! जीए पमोए नच्चसि हल्लप्फला तुमं अज्ज । कंठग्गहाइएहिं ममं पि एवं कयत्थेसि ॥१०॥
१. ला. देवक्याख्यानक' ॥ २. ला. य कइवयदि ॥