________________
२०७
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
तं निसुणिउं परुन्नो मालुयकच्छंतरम्मि पविसेउं । .. सद्दाविऊण तत्तो भणिओ सिरिवीरनाहेण ॥१२॥ "मा कुणसु एत्थ अधिई पनरस वासाइं सद्धयाई अहं । केवलिपरियाएणं विहरित्तु सिवं गमिस्सामि ॥१३॥ ता वच्च तुमं रेवइगाहावइणीए भद्द ! गेहम्मि । जे मह अट्ठाए कया बिज्जउरा ते पमोत्तूणं ॥१४॥ अन्ने कुंभंडिफला बहुदेवसिया सअट्ठया पक्का । तीए ते मग्गेउं आणेहि" तओ इमं भणिओ ॥१५।। रेवइगिहम्मि सीहो पत्तो तं इंतयं इमा दटुं । अब्भुट्ठिऊण वंदइ परेण विणएण भत्तीए ॥१६॥ भणइ य 'आइसह पओयणं' ति तेण वि इमा तओ भणिया । 'भद्दे ! ओसहकज्जे समागओ एत्थ अहयं ति ॥१७॥ किंतु तुमे बिज्जउरा जे पक्का भगवओ निमित्तेणं । ते मोत्तुं जे सऽट्ठा पक्का ते देहि पूसफला' ॥१८॥ तो रेवई पयंपइ 'केणायं तुज्झ सीह ? अक्खायं । मज्झ रहस्सियमढे 'तिलोगनाहेण' सो भणइ ॥१९॥ तो पयडुद्धियरोमंचकंचुया जाइ भत्तहरयम्मि । घेत्तूण तयं वियरइ सीहस्स सुसाहुसीहस्स ॥२०॥ तो पत्त-चित्त-वित्ताइएहिं सुद्धेण तेण दाणेण । देवाउँए निबद्धे तओ चुयाए जिणिदत्तं ॥२१॥ उप्पाडियनाणवरा संबोहियसयलभव्वसंघाया । तेलोक्कपणयवरपायपंकया वच्चिही मोक्खं ॥२२॥ सीहो वि तयं अप्पइ जिणस्स भयवं पि तदुवओगेण । जाओ हट्ठसरीरो तुट्ठमओ तिहुयणं सयलं ॥२३॥ धन्ना य पुण्णवंता, पगुणो भयवं जदोसहेणं तु । मणुया-ऽसुर-देवेहिं पसंसिया रेवई एवं ॥२४॥ १. ला. “सुणित्तु प’ || २. ला. उयं निबद्धं ॥