SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ २०६ मूलशुद्धिप्रकरणम्-द्वितीयो भागः दीर्घत्वं प्राकृतत्वात् त्रिदशानामपि देवानामपीति श्लोकाक्षरार्थः ॥१७८॥ [४७. रेवतीकथानकम्] भावार्थस्तु कथानकेभ्योऽवसेयः । तत्र रेवतीकथानकम् अत्थि इह भरहवासे पभूय धण-धण्णनिब्भ रंरम्मं । . नीसेसगुणनिहाणं मिढियगामं ति वरनयरं ॥१॥ तत्थ य पभूयधण-धन्नरिद्धिविच्छड्डधन्न पूरिया अहियं । रेवइनामा निवसइ गाहावइणी गुणसमग्गा ॥२॥ सम्मत्त-नाण-चारित्तरयणपरिमंडिया समणभत्ता । तवनियमरया जीवाइवत्थुपरिवित्थरविहण्णू ॥३॥ किं बहुणा तियसेहिं वि धम्माओ चालिउं न जा सका। खाइयसम्मत्तधरी पसंसणिज्जा मुणीणं पि ॥४|| आगामिणीइ चउवीसिगाइ होऊणे जिणवरिंदो जा । नामेणं सयकित्ती दसमो देविंद नयचलणो ॥५॥ अह अन्नया कयाई दिप्पंतो जिणवरिंदरिद्धीए । संपत्तो वीरजिणो विहरंतो गाम-नगरेसुं ॥६॥ नामेण सालकोट्ठयउज्जाणे विरइयम्मि ओसरणे । देव-मणुया-ऽसुराए परिसाए अक्खए धम्मं ॥७॥ अह अन्नया जिणिदस्स तत्थ देहम्मि रत्तअइसारो । संजाओ दाहो वि य जो दुसहो इयरपुरिसाणं ॥८॥ तं दटुं रेवइ सावियाए पुच्छित्तु सन्निहियविज्जं । -- पक्का दो बिज्जउरा सिरिवीरजिणस्स अट्ठाए ॥९॥ पत्तो य तम्मि दियहे सीहो नामेण भगवओ साहू । उज्जाणअदूरट्ठियमालुयकच्छस्स आसन्ने ॥१०॥ आयावितो निसुणइ, "छउमत्थो चेव काहिई कालं । वीरजिणो गोसालगतेएणेऽऽइद्धओ सत्तो" ॥११॥ १. सं.वा.सु. “यदिअवन्नणियं रम्मं ॥ २. ला. धम्माओ न चालिठं कहवि सक्का ॥ ३. सं.वा.सु. ण नरवरिंदो ॥ ४. सं.वा.सु. “मो सिज्झिहिइ नयच ॥ ५. ला. 'णायडिओ ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy