________________
२०३
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
इय जंपियम्मि मुणिणा चरणपभावेण तस्स विमलेण । भित्तुं तड त्ति कुच्छि पडिओ धरणीयले गब्भो ॥६९॥ ता विलविउं पयत्ता, "इमेहिं पावेहि कारिया अहयं । धिज्जाइएहिं एयं तं मह मत्थंतियं जायं ॥७०।। धी धी मह बुद्धीए पावाए पावकम्मनिरयाए । एएसि वयणेण जीए इमं एरिसं विहियं" ॥७१॥ एवं विलवंतीए करुणाजुत्तेण साहुणा पुण वि । नियतवतेयबलेणं अवहरिया वेयणा तीए ॥७२॥ गब्भो य तडफडेउं मओ अनिष्फण्णओ त्ति काऊण । सव्वजणम्मि य जाया जिणसासणउन्नई गरुया ॥७३॥ इय उन्नई विहेउं धम्मस्स मुणी वि विहरिओऽन्नत्थ । आलोइय पडिकंतो जाओ आराहगो एसो ॥९॥ कुविएण माहणा ते निव्विसया कारिया नरिंदेण । वज्जा वि भवसमुद्दे अणोरपारम्मि परिभमिही ॥१५॥
वज्राकथानकं [ समाप्तम्] ॥४६॥ एताश्च कामयमानस्य ये दोषा भवन्ति तान् श्लोकेनाऽऽह
कामयंतो वियट्ठोवि नारीणं होइ खेल्लणं । दासो व्व आवयाओ य पावो पावेइ दुम्मई ॥१७१॥
कामयमानः=ताभिः सह विषयसुखमनुभवन्, विदग्धोऽपि पण्डितोऽपि, नारीणां= स्त्रीणाम् भवति जायते 'खेल्लणं' ति क्रीडनकम्, दासवत् निजकिङ्करवत्, यत् उक्तम् -
नो रक्खसीसु गिज्झेज्जा(ज्ज) गंडवच्छासु णेगचित्तासु । जाओ पुरिसं पलोभिय, खेलंति जहा व दासेहिं ॥३८१॥ (उ. अ. ८ गा. १८)
आपदश्च शरीरादिबाधाः, चकाराद् मानसिकपीडाश्च, पापः पापकर्मा, प्राप्नोति= लभते, दुर्मतिः=दुष्टबुद्धिर्यतः
जो थीणं वसवत्ती, होइ नरो मोहमोहिओ. पावो ।
सो खिवई अप्पाणं, आवइनीरायरे घोरे ॥३८२॥ १. ला. मच्छंतियं ॥ २. ता कार्मितओ वि ॥ ३. ला. मोहिओ महपावो ॥