________________
२०२
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
संसाराडविमज्झे महानिहाणं व पाविओ एस । धम्मो तुह पहु ? विरहे घिप्पिहिई मोहराएण ॥६१॥ सयलतरुविरहियाए संसारमरुत्थलीय मज्झम्मि । पत्तो कप्पतरू विव कप्पियफलदायगो धम्मो ॥६२॥ सो सामिय ! तुह विरहे पमायकव्वाडिएण बलिएण । अवहरिउं मज्झ बलं कप्पो(प्पे?)यव्वो न संदेहो ॥६३॥ ता एवं नाऊणं अम्हाणुवरोहओ इहं चेव । एगं वरिसाकालं कुणह पसायं विहेऊण" ॥६४॥
भयवं पि गुणंतरं नाऊण ठिओ तत्थेव । उवसंतं च समत्थं नयरं । पडिवन्नो सव्वलोगेण जिणप्पणीओ धम्मो । तं च तारिसं पवयणप्पभावणं दट्ठण पउट्ठा माहणा । ओहावणानिमित्तं च भयवओ कओ कवडोवाओ । इच्छियर्दव्वप्पयाणेण उवयरिया गुव्विणी खुद्दकुट्टणी, भणिया य "भद्दे ? अइक्कंते पाउसे जया सव्वलोग-सामंत-मंतिपरिवुडो एयस्स समणगस्स अणुव्वयत्थं वच्चए राया तया तुमए परिव्वाइयावेसेण पुरओ ठाइऊण भणियव्वं जहा 'भयवं ! मह पोट्टं करिऊण संपयं कत्थ चलिओऽसि?" । वत्ते य वरिसकाले जया विहारनिमित्तं पट्ठिओ भयवं राइणा अणुगम्मतो तया सा परिव्वाइया-रूवेण पुरओ ठिया, अवि य
कासायवत्थसंवुयदेहा उद्दाम चमरियविहत्था । कयपुंडयचच्चिका जइपुरओ संठिया एसा ॥६५॥ जंपइ 'किं मह पोट्टे काउं अन्नत्थ पत्थिओ तं सि ।
किं तुह जुज्जइ एयं दयापहाणा जओ मुणिणो' ॥६६॥
तं च सोऊण चिंतियं मुणिणा 'अहो ! निल्लज्जत्तणं, अहो ! पावाए धिद्वत्तमं, अहो! पवयणस्सुवरि पच्चणीयया, अहो ! पावकम्मसमायरणसीलत्तणमेईए, ता सव्वहा पाणाइवाएणावि पवयणस्सुन्नई कायव्व, त्ति चिंतिऊण भणिया साहुणा, अवि य
"जइ तुज्झ इमो गब्भो मज्झ सयासाउ हंत ! उप्पन्नो । ता नियसमए जोणीदारेण विणिग्गमिज्जा उ ॥६७॥ अह पुण अन्नह एसो निष्फन्नो तो तड त्ति भित्तूण ।
कुच्छि संपयमेव य निग्गच्छउ मज्झ सच्चेणं" ॥६८॥ ____१. ला. 'दविणप्प ॥