________________
०००
मूलशुद्धिप्रकरणम्-द्वितीयो भागः वंदित्तु सेसए वि य मुणिणो धरणीयलम्मि उवविट्ठो । भयवं पि गहिरसद्दो आढत्तो देसणं काउं ॥४५॥ भो भो जीवा ! इहयं अणोरपारम्मि भवसमुद्दम्मि । ..
बुड्डताण जियाणं चउरंगं दुल्लहं एयं ॥४६॥ जओ भणियमागमे
चत्तारि परमंगाणि दुलहाणीह जंतुणो । माणुसत्तं सुई सद्धा संजमम्मि य वीरियं ॥३७६॥ कम्माणं तु पहाणाए आणुपुव्वि काइ उ। जीवा सोहिमणुप्पत्ता आययंति मणुस्सयं ॥३७७॥ आलस्समोहऽवन्ना, थंभा कोहा पमाय किविणत्ता । भय सोगा अन्नाणा वक्खेवकुऊहला रमणा ॥३७८॥ एएहि कारणेहिं, लभूण सुदुल्हं पि माणुस्सं । न लहइ सुई हियकरि संसारुत्तारणि जीवो ॥३७९॥ आ'हच्च सवणं लद्धं सद्धा परमदुल्लहा । सोच्चाणेयाउयं मग्गं, बहवे परिभमिस्सइ ॥३८०॥ ता भो देवाणुपिया ! चउरंगं दुल्हं लहेऊण । वज्जेऊण पमायं धम्मम्मि समुज्जम कुणह ॥५२॥ पुत्त-कलत्ताईसुं वामूढा मा हु एत्थ संसारे । भमह जणा ! सिवसुहकारयम्मि धम्मम्मि उज्जमहा ॥५३॥ इय सूरिवयणमायन्निऊण संजायचरणपरिणामो । विन्नवइ कट्ठसेट्ठी, रोमंचुच्चइयसव्वंगो ॥५४॥ 'भयवं ! निमज्जमाणं इमम्मि भीमम्मि भवसमुद्दम्मि । उत्तारेहि महायस ! नियदिक्खाजाणवत्तेण ॥५५॥ भयवं पि भणइ 'जुत्तं एयं तुम्हारिसाण भव्वाण' । सेट्ठी वि तओ दव्वं विणिओयइ कुसलपक्खम्मि ॥५६॥
१. गाथेयमुत्तराध्ययनसूत्रस्य तृतीयेऽध्ययनेऽस्ति ॥ २. इमे द्वे गाथे उत्तराध्ययननिर्युक्तौ १६०-१६१ अङ्काङ्किते
वर्तेते ॥