SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १९८ मूलशुद्धिप्रकरणम्-द्वितीयो भागः गया लेहसालं एगंते य धरिऊण साहिओ सब्भावो पुन्नसारस्स । भएण य एसो रोविडं पयत्तो | संधीरिओ य धाईए 'पुत्त ! मा बीहेहि तहा करिस्सामि जहा तुह सोहणं भविस्सइ' त्ति । घेत्तूण तं निग्गया नयराओ । मिलिया य महासालनयरगामिणो सत्थस्स । पत्ता य कमेण तत्थ, जाव य तत्थ नयरबाहि पसुत्तो कुमारो जंबुरुक्खच्छायाए । तद्दिवसं च तम्मि नयरे अपुत्तो राया पंचत्तमुवगओ अहिवासियाणि दिव्वाणि सव्वत्थ वि भैमि पत्ताण पुन्नसारस्स समीवं । दट्ठूण य सव्वलक्खणसंपुण्णो त्ति काऊण कओ दिव्वेर्हि गया । उच्छलिओ जयजयारवो । पविट्ठो महाविभूईए नयरे । पालए पणमंतसामंतरज्जं । सो वि कट्ठसेट्ठी विढविऊण पभूयंदेविणजायं समागओ नियनगरे | जाव पविसइ नियगेहे ताव केरिसं तं पेच्छइ ?, अवि य सव्वत्थ पडियसडियं परियणपरिवज्जियं विगयदव्वं । गयगोरुयं असोहं महामसाणस्स सारिच्छं ॥२८॥ तं च तारिसं दट्ठूण चिंतिउं पयत्तो सेट्ठी - अहो ? किमेयं मम भवणं चेव न भवइ, उयाहु मज्झ चेव मइमोहो ?, किं वा मया सा वज्जा ?, किं वा अन्नो को वि वृत्तंतो ? | एवं चितयंतस्स निग्गया बाहिं सा वज्जा । पुच्छिया य परमत्थं । जाव न किंपि जंपइ, तओ पुणो विनिवयंते दिट्ठो पंजरमज्झेक्ककूणनिलुक्को सूयओ, भणिओ य 'अरे! तुमं पिन किं पि साहसि ?' वज्जा य दूरट्ठिया चीरं वलंती अंगुलियाए तज्जेइ 'जाणिहिसि जइ साहसि' ? तओ सेट्ठिणा नायं जहा वज्जाभएण एस वराओ न पंजरगओ वज्जरइ' । तओ मुक्को पंजराओ। आरूढो तरुसाहाए, भणियं च तेण 'ताय ! पुच्छह संपयं जेण सव्वं साहेमि, सेट्ठिणा भणियं 'वच्छ ! साहेहि को एस घरवुत्तंतो ? तेणाऽवि कंहियं सवित्थरं । सेट्टिणा भणियं - अवि जासि सा धाई दारयं गहाय कत्थ वि गया ? तेण भणियं 'ताय ! न याणामि'। तओ तीए चरियसवणायन्नणसंजायवेरग्गमग्गो चितिउं पयत्तो सेट्ठी, अवि य सवित्थ । रे जीव ! जाण कज्जे आरोहसि भीमजलयररउद्दे । दुत्तारम्मि समुद्दे ताणित्थीणं इमं रूवं ॥२९॥ रे जीव ! जाण कज्जे पविससि अइतिक्खपहरणकराले । दुव्विस संगामे ताणित्थीणं इमं रूवं ॥३०॥ रे जीव ! जाण कज्जे किसिकम्मं कुणसि पसुसमो होउं । सी- उन्ह - वासदुहिओ ताणित्थीणं इमं रूवं ॥३१॥ १. सं. वा.सु. भमिउव्वायाणि गयाणि पुन्न° ॥ २. ला. दव्वजा° ३. ला अणेण ४. ला. कहिओ
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy