________________
१९७
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
'जइ सच्चं सामुद्दियसत्थं ता कुक्कुडस्स एयस्स ।।
जो उवभुंजइ सीसं सो नियमा नरवई होइ' ॥२५॥ तं च निसुयं कुटुंतरिएण तेण देवसम्मेण चिंतियं च'उवसंतवेसधारी तवसुसियंगा अराग-दोसिल्ला ।
जम्हा एए तम्हा सच्चं नियमेण एयं' ति ॥२६॥
तओ भणिया तेण वज्जा जहा-पिये ! एयं कुक्कुडं विणासेउं देहि एयस्स मंसं जेण भक्खेमि । वज्जाए भणियं-देमि अन्नस्स कुक्कुडस्स मंसं, मा एयं सयं संवड्डियं पुत्ततुल्लं निरवराहं विणासेहि । तेण भणियं-एएण चेव मह पओयणं, किंच जइ मए कज्जं ता एयं सिग्धं विणासेहि । तओ तम्मोहमोहियाए पडिवन्नमेईए, गहियो य कुक्कुडो विणासिओ य, अवि य
तह सो चडप्फडंतो तीए अणज्जाइ दुट्ठवज्जाए ।
वावाइयो जहा सूयगस्स दुगुणं भयं जायं ॥२७॥
चिंतियं जहा 'अहो ! संकडं समावडियं, जेण ममं पि मारिस्सए एसा निद्दया' । ठिओ णिल्लुक्किऊण पंजरेगदेसे । जाव तं कुक्कुडयमंसं रंधइ ताव गओ सो नईए ण्हाणत्थं । एत्थंतरम्मि य भोयणं विमग्गंतो समागओ लेहसालाओ तीए पुत्तो पुन्नसारो । विमग्गिया य तेण भोयणं । तव्वावडाए य तीए न किंचि अन्नं कयं । तओ भोयणमलहंतो रोविउं पयत्तो । तीए वि तं रुयंतं दट्ठण 'एयमज्झाओ चेव किंपि अप्पमंसं देमि' त्ति चिंतिऊण डोएण चालिऊण दिन्नं तकुक्कुडयस्स उत्तिमंगं । तं च खाइडं गओ लेहसालं । एत्थंतरम्मि य समागओ एसो, भणियं च तेण 'किं सिद्धं न वंत्ति । तीए भणियं 'सिद्धं, उवविससु' । उवविट्रो य सो हतुट्टो । जाव परिवेढें तं ताव सव्वओ गवसंतो वि न तं सीसं पेच्छइ । तओ पुच्छिया सा तेण 'किमित्थ सीसं न दीसइ' ? तीए भणियं "दिन्नं मए तमसारं ति काऊण रुवंतस्स बालयस्स । तेण भणियं 'दुट्ठ कयं, जओ मए तस्स कारणे एसो विणासाविओ, ता अलमेइणा, संपयं जइ मए कज्जं ता तस्स चेव नियपुत्तस्स सीसं देहि । तओ तीए तमइविरुद्धं पि तन्नेहमहामोहमोहियमणाए अज्झवसियं पडिवन्नं च । निसुओ य एस ताण समुल्लावो तस्स चेव पुन्नसारस्स धाईए चिंतियं च-'अहो ! महामोहविलसियं, अहो रागुक्कडयाए वियंभियं, अहो इंदियाणं दुव्विलसियं, अहो ! अन्नाणस्स माहप्पं, अहो ! कम्माणं दारुणया, जमेयाए पावकम्माए एयं पि अकरणीयं पडिवन्न' ति चितिऊण
१. ला. °मा होइ नरनाहो ॥ २. सं.वा.सु. मए पओयणं ता एयं विणा ॥ ३. यं च जहा 'अहो सव्वहा संकडमावडियं' ।। ४. ला. तह वावडा॥