________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
परिहासरंजणिज्जा परिहासपरा चला य पयईए ।
अविवेगसारहियया परनरसंगं कहं जिणउ ॥९॥ तओ अकाले वि तस्साऽऽगमणपसंगं आलावाइसमायारं च दट्ठण विन्नाओ परमत्थो सूयगेण सालहिगाए य । तओ चिंतियं सूयगेण 'हंत ! अइजहन्नत्तणमेईए जो वीसारिऊण तायगुणे एवं करेइ ता किं निवारेमि ? अहवा न जुत्तमुवइसिउं रागाउराणं, उक्तं च
गह-विस-भूय पणासण अत्थि अणेय नर, अत्थि जि वाहि पणासहिं तक्खणि वेज्जवर ।
जाणमि विज्जु सुलक्खु सुसत्थागम वहइ ।
नेहगहिल्लहचित्तह जो ओसहु करई ॥१०॥ तहा
रागाउरहिययाणं विवेगरहियाण एत्थ जीवाणं । वियलियकुलसीलाणं जो उवएसो स अप्पवहो ॥११॥ जल-जलण-विसहराणं चोर-विसाणं च रुंभणं अत्थि । अणुरत्ताणं कत्थइ हिययाण नियत्तणं नत्थि ॥१२॥ अइसुंदरं पि काले जुत्तीजुत्तं तहा हियं पि सया। अणुरायपरवसाणं वयणं सुहिणो वि न सुहाइ ॥१३॥ मित्तो वि होइ सत्तू पिओ वि अपिओ निओ वि होइ परो । होइ गुरू वि अगुरुओ पुडिकूलपलाविरो लोए ॥१४॥
ता न किंचि एत्थ भणियव्वं ति । ठिओ मोणेणं । सालहिगा उण थीसहावत्तणओ चवलत्तणओ य कुरुकुराइउं पयत्ता, अवि य
को एसो निल्लज्जो अकालवेलाए तायगेहम्मि । पविसइ तायविहीणे लोगायारं पि नवि मुणइ ॥१५॥ सामिपरोक्खम्मि गिहे परनारीसंजुयम्मि जो विसइ । सो लोगाओ निंदं लहइ तहा आवईओ य ॥१६॥
१. सं.वा.सु. कहइ ।। २. ला. 'जुत्तं पि तह य हिययं पि । अ॥ ३. ला. 'कूलुल्लाविरो ॥