SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १९४ मूलशुद्धिप्रकरणम्-द्वितीयो भागः पुन्नसारो नाम पुत्तो, अन्नं च पभूयसत्थत्थसूइओ तुंडिओ नाम सूयओ, तह अइफुडक्खालावगा मयणसलागा नाम सोलहिगा, अन्नो य पभूयलक्खणसंपन्नो जुज्झम्मि परकुक्कुडाण अजेओ रयणसेहरो नाम कुक्कुडो । पुत्तभंडाणि विय सिट्ठिणा सयं संवड्डियाणि नियपाणेहितो वि सेट्ठिस्स वल्लहाणि । तह नेव्वे(? तच्चे)यल्लो य देवसम्मो नाम दियवरदारगो । ताणं च जहाणुरूवं सुहमणुहवंताणं वच्चए कालो । अन्नया य रयणीए सिट्ठिस्स चिंता जाया, अवि य अइसंचिओ वि अत्थो रक्खिज्जंतो वि थोवदिवसेहिं । अप्पवएण वि निट्ठइ जहंजणं खलु सलायाए ॥१॥ उभयभवविहलजीया अत्थविहिणा हवंति गुणिणो वि । साहसमाणधणा वि हु पावंति पराभवं पुरिसा ॥२॥ ता सव्वपयारेहिं वि अत्थत्थं उज्जमो गिहत्थेण । निच्चं पि य कायव्वो न य कायव्वं तर्हि वसणं ॥३॥ तओ एवं चिंतिऊण सिट्ठिणा कया गमणसामग्गी, गहियं चउव्विहं भंडं, पगुणीकयाणि पवहणाणि, मेलिओ सत्थो, कओ बहिं सत्थनिवेसो, भणिया य वज्जा, अवि य कंते ! हं अत्थत्थी संपइ देसंतरम्मि वच्चामि । ता तुमए भवणमिणं पडियरियव्वं पयत्तेण ॥४॥ पाढेयव्वो य इमो पुत्तो बहुणा वि दव्वदाणेण । पालेयव्वाणि तहा जत्तेणं पक्खिरूवाणि ॥५॥ कि बहुणा भणिएणं? सव्वपयारेहि अप्पयं चेव । रक्खेयव्वं निच्चं परिहरियव्वा कुसंसग्गी ॥६॥ मा काहिसि उव्वेयं जम्हा थोवेहि चेव दियहेहिं ।। आगच्छिस्सामि लहुं इय भणिउं जाइ सो सिट्ठी ॥७॥ तीए वि सयासे पइदिणं समागच्छइ देवसम्मो, आलावाईहिं य घडिया वज्जा सह तेण, उक्तं च आलावो संवासो वीसंभो संथवो य इत्थीणं । . परपुरिसेहिं समाणं अहिओ च्चिय नत्थि संदेहो ॥८॥ १. ला. सालही ॥ २. सं.वा.सु. निब्बलो ॥ ३. सं.वा.सु. "विहूणा ।।
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy