SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १९२ मूलशुद्धिप्रकरणम्-द्वितीयो भाग: गुणजुत्तो वि नरिंदो कह खित्तो निद्दयं पणोल्लेउं । पावाए तीए सव्वाहमम्मि पंगुम्मि रत्ताए ॥१४॥ राया वि भवियव्वयानिओर्गेणाऽऽसाइयफलगखंडो दूरदेसं गंतूण समुत्तिण्णो । तत्थ य गओ पच्चासन्ने सुप्पइट्ठिए महानयरे । पसुत्तो य बहलतरुवरच्छायाए । इओ य तम्मि नयरे मओ अपुत्तो राया । तओ मंतिपुरस्सरेहिं सामंत-पउरेहिं . रज्जमहाभरुव्वहणपुरिसगवेसणत्थं अहिवासियाणि पंचदिव्वाणि, अवि य हत्थी आसो छत्तं भिंगारो तह पइन्नयाओ य । एयाई देवयाहिट्ठियाइं हिंडंति उद्दामं ॥१५॥ सव्वत्थ तिय-चउक्काइएसु नयरस्स मज्झयारम्मि । भमिऊण नयरबाहिं पत्ताई तत्थ ठाणम्मि ॥१६॥ जत्थऽच्छइ जियसत्तू तरुवरछायाए सुहपसुत्तो उ । तं दटुं जयहत्थी करेइ गलगज्जियं सहसा ॥१७|| हेसारवं च तुरओ तदुवरि संठाइ आयवत्तं पि । भिंगारो मुयइ जलं वीयंति य चामराओ वि ॥१८॥ तं च दट्ठण पलोइओ मंतिपमुहेहिं जाव दिट्ठो अनियट्टमाण-तरुच्छायापसुत्तो सव्वंगलक्खणधरो । तओ कओ जयजयारावो । विबुद्धो समाणो अभिसित्तो महारज्जाभिसेएण । जयकुंजरारूढो महाविभूईए य पविट्ठो नयरं । जाओ पुव्वं व सामंतमउडकोडितडकिणीकयपायपंकओ महानरिंदो । इओ य सा सुकुमालिया तं नरवइविढत्तदविणजायं तेण पंगुणा सह भक्खिऊण अन्नजीवणोवायमपेच्छंती तं पंगुमुत्तमंगारूढं काऊण गाम-नगरा इसु तग्गेयऽक्खित्त जणाओ भिक्खाइणा कयपाणवित्ती परिब्भमइ । लोगो य तीसे रूवाइगुणसंपयं पेच्छिऊण पुच्छइ 'भद्दे ? किमेवं विहरूवा वि होऊणं तुमं एवं पीढसप्पिणं सीसेणं वहसि ?' सा भणइभद्दा ! किं करेमि एवंविहो चेव मे देवेहिं गुरूहि दिन्नो एस भत्त ति, तओ पइव्वयावयमणुसरंती सीसेणं वहामि' । एवं च कमेण परिब्भमंती पत्ता तं सुप्पइट्ठियनयरं । अन्नदियहम्मि राइणो पुरओ जंपियं लोगेहिं जहा, 'देव ! एत्थ नगरे रूवोवहसियसुरसुंदरी सीससमारोवियकिन्नरस्सरपंगुभत्तारा पइव्वयावयमणुचरंती संपयं गिहे गिहे भिक्खं परिब्भमइ एगा नारी । तओ राइणा ‘सा एसा पावा भविस्सइ' त्ति भाविऊण १. ला. गेणं समासाइ ॥ २. सं.वा.सु. सीसे व ॥ ३. ला. °णुसरंती ॥ ४. ला. चिंतिऊण ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy