________________
मूलशुद्धिप्रकरणम् - द्वितीयो भागः
१९१
दिवसं पि ववहरंतो चिट्ठसि ताव अहमेगागिणी एत्थ घरे न सक्केमि चिट्ठिउं, ता आणेहि किंचि मह दुइज्जयं माणुसं' । तओ राइणा वि 'सच्चं भणइ वराई, जओ जा एसा पुव्वमणेयचेडियाचक्कवालपरिवुडा दिणमइवाहयंती सानिच्छएणं एगागिणी दुक्खेणं चिट्ठइ, अओ किंचि सहायं करेमि त्ति चिंतयंतो गओ हट्टमग्गं । तत्थ दिट्ठो एगो पंगू । तं च दट्ठूण चिंतियं नरवइणा 'हंत ! निरवाओ एसो त्ति, ता करेमि एयं सहायं' ति परिभाविऊण भणिओ सो 'भद्द ! जइ मम महिलाए घरपाहरिओ चिट्ठसि ताऽहं ते पइदिणं भोयणं दावेमि' । तेण वि निग्गइयत्तणओ पडिवन्नं तव्वयणं । तओ धरिओ सो निवइणा तीए सहाओ । सो य अच्वंतसुस्सरयाए किन्नरं पि अहरीकरिंतो तीए समीवे सयलं दिणं कायलीगीयगायणपरो चिट्ठइ । तओ अहियं सा तस्स गीएण रंजिज्जए, अवि य
जह जह सो महुरसरं नाणाविहवन्नसंकरसणाहं । अइघोलमाणकंठं गायइ निर्यडओ ती ॥९॥
सुकुमालिया वि तह तह मिगि व्व अहियं परव्वसा होइ । वाहेण व तेण तओ बद्धा सा नेहपासेहिं ॥ १० ॥
तओ ती अण्णदिणम्मि परिचइऊण कुलीणयं, वीसरिऊण लोयायारं, छड्डिऊण धम्मपक्खवायं, अविगणिऊण नियपइसिणेहं अणालोइऊण आवयं पडिवन्नो सो तीए । अन्नया य तम्मोहमोहियाए चिंतियं, अवि य
जावेसो नरनाहो जीवइ ता मज्झ एइणा सद्धि । अणवरयसुरयलीलासुहं कओ होइ निस्संकं ॥ ११॥ सासंकमणुहवेज्जं तयं पि न य कुणइ चित्तसंतोसं । ता एयं नरनाहं पेसेमि जमालयं कह वि' ॥१२॥
एवं च चिंतंतीए समागओ को वि महूसवो । तम्मि य राइणा सह कीलानिमित्तं सा सुकुमालिया गंगातीरं गया । तत्थ ण्हाणनिमित्तं विसमतडीसंठिओ दिट्ठो तीए, चितियं च - 'अहो ! एस पत्थावो मम समीहियस्स' त्ति भाविऊण निद्दयं पिल्लिऊणे खित्तो गंगाए महानईए जलवेगे य वुज्झिउमाढत्तो, अवि य
नीसेसकलाकुसलो वि सुरनईतिक्खनीरवेगेहिं । उव्वत्तिरं पयत्तो विसमावडिओ वि नरनाहो ॥ १३ ॥
१. ला. 'यडे ठिओ ॥ २. ला. नोल्लिऊण ॥ ३. सं. वा.सु. तह उज्झिउं पवुत्तो ॥