________________
मूलशुद्धिप्रकरणम्-द्वितीयो भाग:
१८५ सपच्चयं नाऊण कहियं राइणो । राइणा विरुद्वेण सकुडुबो पक्खित्तो गुत्तीए सत्थवाहो । महाकट्ठणं सव्वस्सावहारं काऊण मुक्को सत्थवाहो । आरक्खिएण वि कहिचि दुच्चिट्ठिए निद्दयं ताडिया सा । तओ तदुवरि कुविया समाणी निग्गया रयणीए गेहाओ । तहाविहभवियव्वयाए य समासाइया भिल्लचोरेहिं । तेहिं वि आभरणाइयं घेत्तूण पहाण पाहुड त्ति काऊण समप्पिया पल्लीवइणो । तेण वि 'अहो ! सोहणं पाहुडं समाणीयं' ति तुद्वेण दिन्नमेएसिं पभूयं पारिओसियं । सा वि कयाऽणेण सव्वासिं पहाणा नियघरिणी । अणुरागपरव्वसो य अच्छए तीए चेव आएसं कुणमाणो । अण्णया य भणिओ तीए पल्लीवई, अवि य
"पिययम ! जइ सि समत्थो एक पत्थेमि जइ तयं कुणसि' । तेण वि भणियं 'सुंदरि ! साहसु जं ते मणभिरुइयं ॥१०॥ तच्चित्तं नाऊणं पयंपए सा जहा 'महपुराओ ।
आणित्तु चंडविरियं मह पुरओ बहु विडंबेहि ॥११॥
तओ पल्लीवइणा भणिया 'पिए ! जं तवाऽभिरुइयं तं निच्छएण मए कायव्वं' ति । समाणत्ता नियभिल्ला जहा 'अरे ! कहिचि चंडविरियं बंधित्ता इहाऽऽणेह' । तओ ते चोरपुरिसेहिं तो तस्स छिडं जाणंति जहा 'सो अज्ज नयरस्स पंचगाउयमेत्ताडवीए चंडियाययणे मज्जपाणासत्तो चिट्ठइ' । तओ तं नाऊण महावेगेण गया ते भिल्ला, पिच्छंति य, अवि य
कयआवाणयबंधं, बहुमज्जापियणनीसहसरीरं । भूमीए लुढमाणं बीभच्छे वंतिचिक्खल्ले ॥१२॥ तो तेहिं भिल्लेहिं गाढं बंधित्तु निययसामिस्स । उवणीओ तेणाऽवि हु भणिया जालावली एवं ॥१३॥ 'पिच्छ पिए ! तुह वेरी गाढं बद्धो इहाऽऽणिओ इण्हि । जं किंचि तुज्झ रुइयं कुणसु सहत्थेण तं दइए' ॥१४॥ तीए विडंबणाओ नाणारूवाओ तस्स विहियाओ । पभणंतीए तइया 'किं जाणसि मं कयत्थंतो' ॥१५॥ तह तीए सहत्थेहिं कयत्थिओ निद्दयाए सो वरओ ।
जह कहिउं पि न तीरइ तह चेव य पाविओ निहणं ॥१६॥ मूल. २-२४