________________
१८४
मूलशुद्धिप्रकरणम्-द्वितीयो भागः तओ दप्पुद्धराणं ताणं दोण्हं वि रायपुत्ताणं आवडियमाओहणं, अवि य
पहरंति दो वि धणियं दो वि हु वच्चंति दो वि वगंति । आरण्णयमत्तमहागय व्व उम्मुक्कपरिवारा ॥४॥ तो इंददत्तकुमरो कहिचि छलिऊण सूरपालेण। तह खग्गेणं पहओ जह जाओ दोन्नि खंडाइं ॥५॥ दट्ठण ताणं जुझं निहयं नाऊण इंददत्तं तु । जालावली उ पावा भयकंपिरथोरथणवट्ठा ॥६॥ बहले तमंधयारे अलक्खिया सूरपालकुमरेण । नासित्तु जाइ सिग्घं आवासे इंददत्तस्स ॥७॥
एत्यंतरम्मि य वियलिया रयणी, पणस्संति तारया, निलुक्कंति धूया, करयरंति काया, चुहुचुहंति चिडया, पणस्संति सावया, थुव्वंति देवसंघाया वजंति नाणाविहाई पाहाउयतूराहं, तओ कमेण य जाया आवंडुरा नहलच्छी, अवि य
वियलियताराहरणा विमुक्कतमकेसिया य पंडुइया । कुमरस्स भारिया इव नहलच्छी रुयइ विहगेहिं ॥८॥ इत्थंतरम्मि सूरो समुग्गओ पहयतिमिरभरपसरो ।
परदारपसत्ताणं इमा गई दंसणत्थं व ॥९॥
तओ पुच्छिओ तीए एगो पुरिसो जहा 'कस्सेसो खंधावारो ?' कहियं च तेण जहा-रयणपुरागयइंददत्तकुमरस्स' । तीए य विण्णायकुमारवहपरमत्थाए जंपियं जहा 'मारिओ तुम्हाण सामी वीरचरियाविणिग्गयसूरपालकुमरेण, जइ न पत्तियह ता निरूवह अमुगट्ठाणे' । तओ जाव निरूवियं ताव तहेव दिटुं । हाहक्कंदपरायणं अनाययं ति काऊण पणहूँ इंददत्त सेण्णं । साहिओ य एस वुत्तंतो इंददत्तपिउणो । सो वि महसामग्गीए समागओ सूरपालस्सुवरि । जाओ य महासंगामो । तओ कहिंचि वियाणिऊण नियपुत्तदुव्विलसियं खमाविऊण सूरपालं गओ निययट्ठाणं इंददत्तपिया महसेणनरवई ।
... सा वि जालावली भएण पणस्समाणी मिलिया महापुरनगरगामिणो धणदत्तसत्थवाहस्स । तेण वि तीए रूवज्जोव्वणऽरिवत्तमाणसेण पडिवन्ना भारियत्तेणं । पत्तो य एसो महापुरं । तत्थ वि दुव्विणीय त्ति काऊण सिढिलीकया सत्थवाहेण, किं बहुणा ? निव्वासिया नियगेहाओ । तओ पउट्ठचित्ता गया नयरारक्खियसमीवं । तेण वि दट्ठण पडिवण्णा भज्जत्तेणं । पउट्ठाए य तीए निवेइयं सत्थवाहसंतियं सुंकचोरियाखूणं । तेण वि