SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १८३ मूलशुद्धिप्रकरणम्-द्वितीयो भागः पुत्तत्थिणीए तीए तं नत्थि जयम्मि जं न परिविहियं । आसापिसाइयाए विनडिज्जइ अहव सव्वो वि ॥१॥ आसापिसायगहिया जाउंडियलोयभक्खठाणम्मि । सा वट्टए वराई इय एवमिमं जओ भणियं ॥२॥ होरा-हस्तनिरीक्षणमन्त्र-वशीकरण-कोमलकथाभिः । प्रायो बृहस्पतेरपि नार्योऽनायें: प्रतार्यन्ते ॥३७४॥ एवं च तीए खिज्जमाणीए बहुकालेणं तहाविहभवियव्वयानियोगेण जाया एगा धूया। 'ताणं जालामालिणी गोत्तदेवय' त्ति काऊण कयं दारियाए नामं जालावलि त्ति । सा य पवड्डमाणा विसलय व्व जाया सव्वजणउव्वेयकारिणी, अवि य कूरा निद्दयकम्मा साहसिया कवडवंचणपहाणा । अहियं निम्मज्जाया संजाया वड्डमाणी उ ॥३॥ एवंविहचिट्ठिएहिं य अच्चत्थं खेइओ पिया समत्थपरियणो य । तहावि नियधूय त्ति काऊण जोव्वणत्था समाणी परिणाविया कंचणपुरनयराहिवइदुज्जोहणमहारायसुयसूरपालकुमारेण । नीया य तेण नियनयरे । ठविया अंतेउरब्भंतरे । तओ तेण वि सह न वट्टए सम्मं, करेइ अविणीयत्तणं, भंजए मज्जायाओ । तओ पइदिणमविणयपराए संताविओ एसो । तओ तेण दिट्ठा अणायरेणं । अभिमाणकोहपरव्वसा य समारूढा पडणत्थं गवक्खगे कम्मधम्मसंजोएण य तेणंतेण वोलेमाणो दिट्ठो तत्थ पओयणागओ महानरिंदमहसेणपुत्ते इंददत्तो नाम । पंचसरपहारविहुरियसरीराए पलोइओ सव्वंग सो साभिलासं । तेण वि तल्लावण्णावज्जियमाणसेण निरूविया सा सव्वंगं, जाओ साभिलासो । तओ तीए खग्गं दंसिऊण दंसियमप्पाणयं जहा-जइ खग्गदुइओ समागच्छसि तो ममं पावसि त्ति । सो वि तं सव्वं हियए संपहारिऊण गओ निययावासे । जाए य बहले अंधयारे कयवंठवेसो गओ तत्थ । पविट्ठो विज्जुक्खित्तकरणेणं । जाओ वीसंभो । अणुभूयं च दोहिं वि सरससुरयसुहं । भणियं च जालावलीए जहा-नाह ? जइ इओ ममं हरसि तो सोहणं भवइ । तेण वि अच्चंताणुरत्तचित्तेणं उत्तारिया वरत्तापओगेणं । पट्ठियाणि निययावास-सम्मुहं । एयं च सव्वं दिटुं वीरचरियाए विणिग्गएण सूरपालेण 'हंत ! किमेयं थी-पुरिसजुयलं मम वासभवणाओ समुत्तिण्णं ?' लग्गो पट्ठीए । सम्मं निरूवंतेण य दो वि विण्णायाणि । तओ समुच्छलतकोवानलामरिसवसपरावसीकयमाणसेणं हक्किओ एसो जहा 'रे रे दुरायार ! सारमेयचरिय ! महाकुलसमुन्भवरायपुत्तो वि होऊण एवं उभयकुलविरुद्धं ववससि ?, ता पुरिसो भवाहि' । तओ एयमायण्णिऊण वलिओ एसो ।
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy