________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
किं जंपिएण बहुणा ? दुवालसंगीए भासियं गुरुणा ।
ओसप्पिणीइमीसे न एरिसो अण्णसंगामो ॥२२४॥
इओ य सेणियस्स भज्जाहिं पुच्छिओ तेलोक्कमहापईवो समवसरणत्थो भयवं महावीरो कालाईण नियपुत्ताणमागमणं । भगवया वि धम्मदेसणापुव्वयं तहा कुमाराण मरणमाइटुं जहा मुणियसंसारसरूवाओ साहुणीओ संवुत्ताओ त्ति, अवि च
तह जिणवरेण सिटुं, संसारासारयाए सह मरणं । पुत्ताण जहा सव्वा, निक्खंता मुणियसब्भावा ॥२२५।।
कोणिओ वि सव्वबलसमण्णिओ पत्तो चंपं । तत्थ समोसरिओ तेलोक्कचूडामणी भगवं वद्धमाणा । कयं तियसेहिं समवसरणं । संपत्ता तियसिंदाइणो कोणिएण चिंतियं'अव्वो ? मह रिद्धी तारिसी जारिसी चक्किस्स, ता कह एयाए रिद्धीए अहं चक्की न व? त्ति ता संपयं किं वियप्पेण ? पुच्छामि भगवंतं' । चिंतंतो गओ सव्वबलसमुदएणं भगवओ वंदणनिमित्तं । वंदिऊण य जहावसरं भणियमणेण जहा 'अपरिचत्तकामभोगा कत्थोववज्जति चक्किणो ?' भगवया भणियं-'अहे सत्तमाए पुढवीए' । तेण भणियं 'अहं कत्थोववज्जिस्सामि?' भगवया भणियं-'छट्ठीए' । तेण भणियं किमहं सत्तमीए न वच्चामि ?' भगवया भणियं 'तुमं चक्कवट्टी न भवसि । तेण भणियं 'ममं पि जत्तिया चक्किणो गयंदतुरय-संदण-पाइक्काइणो तत्तिया संति' । भगवया भणियं 'रयणाणि तुज्झ नत्थि' । तओ कित्तिमाणि लोहमयाणि एगिदियरयणाणि काऊण महाबलसमुदएणं ओयवितो भरहं, उत्थायंतो रिउणो करितो ववत्थाओ, पूरितो पणइयाण आसं, माणितो माणणिज्जे, पत्तो तिमिसगुहां कयतिरत्तोववासेण य आहयाणि तेण दंडरयणेण पउलीकवाडाणि । 'अव्वो ? को एस कयंतमंदिरुक्कंठिओ पउलीकवाडाणि ताडेइ ?' त्ति भावेंतेण भणियं कयमालदेवेण-'को एस?' कोणिएण भणियं 'अहं असोकचंदो चक्कवट्टी समुप्पन्नो' । कयमालेण भणियं 'समइक्कंता दुवालस चक्किणो, तो अलमेयाए अपत्थियपत्थणाए, वच्चसु नियगेहं । तेण भणियं 'अहं तेरसमो चक्की संजाओ' । कयमालेण भणियं 'भो कोणिय ! किमेयाए असब्भूय भावणाए अप्पाणमावयाण मंदिरं कुणसि ? ता लहुं नियत्तसु त्ति, अवि य
खरनहरपहरनिद्दलियमत्तमायंगकुंभभायस्स। मयगव्विरो विहरिणो कह केसरिणो हवइ सरिसो ? ॥२२६॥ अच्चुब्भडवियडफणाणिहायमाहप्पदप्पकलियस्स ।।
दप्पुद्धरो वि भिक्को फणिणो कि होइ सारिच्छो ? ॥२२७॥
१. ला. समत्थब’ | २. ला. अव्वो ! जारिसी मम रिद्धी तारिसीए अहं ॥ ३. सं.वा.सु. 'भकेसरिणो । मं ॥ ४. सं.वा.सु. कह सरिसो होइ एयस्स? ||