________________
१८०
मूलशुद्धिप्रकरणम्-द्वितीयो भाग:
चलियं चित्तं निबद्धो दइयसद्दो त्ति, अवि य
सइदंसणाउ पेम्मं पेम्माउ रई रईइ वीसंभो ।
वीसंभाओ पणओ पंचविहो वट्टि(ड्डि)ओ मयणो ॥२१९॥--
तओ नीओ तीए कोणियसयासं, भणियं-च देव ! एस मए कूलवालओ अप्पपई काऊण य इहाऽऽणीओ, ता संपयं भणसु जमेएण कायव्वं । कोणिएण भणियं तहा करेसु जहा वेसाली लहु भज्जइ । सो वि आएसो त्ति भणित्ता लिंगिणो रूवेण पविट्ठो नयरीए । निरूविउमाढत्तो नगरवत्थूणि जाव दिटुं मुणिसुव्वयसामिथूभं तं च दट्ठण चिंतियमणेण "हंत ! एरिसे लग्गे एवं पइट्ठियं जारिसे एयम्मि विज्जमाणे इंदेहिं वि न भज्जए नयरी, ता केणइ उवाएण एवं ऊसारावेवेमि" ति चिंतंतो भमइ नयरीमज्झे । तं च दट्ठण लोगो पुच्छइ जहा-भयवं ! जाणसि किंचि कया अम्हाणं रोहगो फिट्टिहिइ ?' तेण भणियं 'सुटु जाणामि, जावेयं थूभं चिट्ठइ न ताव तुम्हाणं रोहगो अवेइ, एयम्मि अवणीए पुण नियमा अवेहिइ, पच्चओ य एयमवणिताणं चेव किंचि सरिस्सइ परचक्कं' । लोगो वि आदण्णो जाव उक्किल्लिउमाढत्तो ताव णेण गाउयदुगमेत्तमोसारिओ कोणिओ । तओ संजायपच्चएण लोगेण निम्मूलमुप्पाडियोणि से वत्थूणि । कोणिएण वि समागंतूण भग्गा नयरी । भणाविओ य चेडयराया जहा 'अज्जय ! भण संपयं किं ते पियं कीरउ ?' चेडएण भणियं 'मुहुत्तमित्तं विमालिऊण नयरीए पविसिज्जसु । चेडओ वि अणसणं गहेऊण लोहमयपुत्तलियं गले बंधिऊण पविट्ठो अत्थाहसलिलं। तओ साहम्मिओ त्ति काऊण नीओ धरणिंदेण नियभवणे। तत्थ य आलोइयपडिक्त
सव्वपावकम्मो पंचनमोक्कारपरायणो समाहीए कालगओ समुप्पण्णो तियसो तियसालये त्ति नयरीलोगो य सच्चइणाउप्पाडिऊण नीओ नेवालवत्तिणीए । कोणिएण वि रासहजुत्तेहिं हलेहिं खेडाविया नयरी, अवि य
घोरागारो जाओ बारस वरिसाणि ताण संगामो । जो वण्णिउं न तीरइ जीएण वि दीहकालेण ॥२२०॥ जत्थ सयं अवयरिओ सक्को चमरो य कोणियगुणेहिं । अन्ने य विविहतियसा, चेडयगुणनियरपडिबद्धा ॥२२१॥ पडिया जत्थ सहस्सा निबद्धमउडाण नरवइसुयाणं । करिणो य लक्खसंखा रहेहिं सह सेलसरिसेहिं ॥२२२॥ जच्च तुरंगमदप्पुद्धराण पुरिसाणऽणेगकोडीओ । नियबंधूहि समया खंधारनरा असंखेज्जा ॥२२३।। १. सं.वा.सु. “याइं ॥ २. ला. नीओ नीलया वंतगुहाए । को ॥ ३. "जीवेन=बृहस्पतिना" इत्यर्थः ॥