________________
१७९
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
विरडंति दद्दुरगणा गिरिसरियाओ वहति पूरेणं ।
एवंविहम्मि काले जलपूरपवाहपउरम्मि ॥२१०॥
तओ चिंतियं तीए गिरिनइदेवयाए-हंत कहमेयं महातवस्सि नियपूरेणं पेल्लिस्सं ति। चितंतीए वालियं नियकूलं देवयाए, पयट्टा अण्णदिसाए । तप्पभिई तस्स साहुस्स कूलवालओ नामं जायं । सो य अमुगत्थ पएसे चिट्ठइ" । तं च सोऊणं हरिसुप्फुल्ललोयणा कयसयलसामग्गीविसेसा तित्थजत्ताछलेण वंदंती य कमसो चेइयाइं गया तमुद्देसं । दिट्ठो साहू । वंदिओ सविणयं, भणियं च
'वंदाविओऽसि मुणिवर ! सित्तुंज्जुज्जितमाइतित्थेसु । नाणाविहजिणवरचेइयाई' इय जंपिए तीए ॥२११॥ उस्सारिऊण सो वि हु उस्सग्गं देइ धम्मलाभं से । वंदित्तु चेइयाई परिपुच्छइ 'साविए ! कत्तो ॥२१२॥ तुब्भेत्थ. आगयाई' सा जंपइ "सामि ? चंपनयरीओ। तित्थाण वंदणत्थं समागया एत्थ ठाणम्मि ॥२१३॥ तित्थाण परमतित्थं तुब्भे इह जंगमं सुया तित्थं । तो तुम्ह वंदणत्थं इह पत्ता भत्तिसंजुत्ता ॥२१४॥ ताऽणुग्गहेहि भयवं ! फासुयएसणियसंबलेणऽम्ह" । इय भणिओ सो साहू तीए सह जाइ सत्थम्मि ॥२१५॥ पडिलाभिओ य विहिणा संजोइयदव्वमोयगेहिं तु । ते पारियमेत्तस्स उ होइ तओ तस्स अइसारो ॥२१६॥ तेणेसो अइकट्ठ गिलाणयं पाविओ महाघोरं । किं बहुणा ? अंगाइं वि न सक्कए संवरेऊणं ॥२१७॥ तं पासिऊण एसा निदइ अप्पाणयं बहुपयारं ।
"हा ! अम्ह निमित्तेणं जाओ तुम्हाण अइसारो ॥२१८॥
ता कहं एयावत्थगया तुब्भे मोत्तूण मम पाया वहंति ?" एयं जंपिऊण ठिया तत्थेव एसा । तओ ओसहदाणनिमित्तं उव्वट्टणाइनिमित्तं च अल्लियइ । तओ तहा तहा उव्वट्टणाइयं विहेइ जहाजहा नियावयवाणं से फंसो भवइ । कओ य कालक्खएण पगुणो । रंजियं च चित्तमेयस्स तीए असाहारणाए भत्तीए । तप्फंस-कडक्खविक्खेव जंपिएहिं य
१. सं.वा.सु. कह एयं ॥ २. ला. सुयं ॥ ३. सं.वा.सु. क्ख-जं ॥