________________
१७८
एवं च पुणरुत्तं सामपुव्वयं च भणिओ न सम्मं वट्टइ, अवि य
गुरुणा महुरं भणिओ जंपइ 'फरुसं' सुणेसु 'न सुणेमि' । 'चिट्ठसु' भणिओ वच्चइ आयारं कुणसु 'न करेमि ॥ १९९॥
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
अइसुंदरं पि भणियं हियए किं ठाइ पावकम्मस्स । अहवा गरकल्लोले ठाणं किं होइ अमयस्स ? ॥ २००॥ जलइ कुसीसो वडवानलो व्व वयणामएहिं सिंच्चंतो । सुंदरसीसो सरयागमो व्व फलरेहिरो होइ ||२०१|| चिततो वि य न तरइ धम्मपभावेण मंगुलं काउं । अह विहरंता कमसो गिरिनयरे सूरिणो पत्ता ॥ २०२॥ तो अन्नया कयाई उज्जितमहागिरिम्मि ते चडिया | चेइयवंदणहेउं तेणेव य खुड्डएण समं ॥२०३॥ देवे वंदित्ताणं समोयरंताण ताण सूरीणं । उवरिट्ठिएण खित्तो चालेउं गंडपाहाणो ॥ २०४ ॥ तक्खडहडं सुणेउं अवलोयइ पिट्ठओ तओ सूरी ।
गंडलं अवयच्छइ दो वि जंघाओ ॥ २०५ ॥ ताणंतरेण सो वि हु पाहाणो निग्गओ न य गुरूणं । मणयं पि कया पीडा गुरुणा रुट्ठेण ता उत्तो ॥ २०६॥ 'इत्थीइ सयासाओ तुज्झ विणासो त्ति होहिई' गुरुणा ।
भणिए पडिभणइ "तुमं अवस्स अलियं करिस्सामि ॥२०७॥
नारी वयणं पि हु जत्थ न पेच्छामि तत्थऽरण्णम्मि । अच्छेऊणं नियमा दुक्करतवचरणनिरएणं ॥२०८॥
एवं च जंपिऊणं अवक्कंतो गुरुसयासाओ । गओ एगं निम्माणुस्सं महाडविं । तत्थ य एगाए गिरिनईए कूले ठिओ काउस्सग्गेणं पावासुयाइसयासाओ अद्धमासाओ मासाओ वा पारेइ । एवं च तस्स तवं कुणंतस्स समागओ पाउसकालो, अवि य
गज्जंति नहे मेहा, चमक्कए वेज्जुला पडइ नीरं ।
थाणत्थो पहियगणो भज्जंति पवाण मंडवया ॥ २०९ ॥
१. सं. वा. सु. सिंचंतो ॥ २. ला. अच्छेयव्वं नि° ॥