________________
१७१
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
सोऊण तीइ सदं खुहिया सव्वा वि पुरवरी सहसा । सन्नज्झिउं पवत्तो सव्वो वि हु तत्थ पुरलोगो ॥११८॥ कालाइया कुमारा चउविहनियसिनपरिखुडा तुरियं । संपत्ता निवपासे सो वि हु सुहलग्गजोगम्मि ॥११९॥ ण्हाओ कयबलिकम्मो सियवत्था-ऽऽहरण-कुसुमसोहिल्लो । धरियधवलायवत्तो विणिग्गओ झ त्ति नयरीओ ॥१२०॥ कालाइकुमाराणं एक्केक्कस्स य झरंतगंडाणं । तिण्णेव य तिण्णेव य लक्खा हत्थीण तुंगाणं ॥१२१॥ संगामकरणदच्छा आउहआवरणपूरिया सझया । वरतुरयसंपउत्ता तत्तियमित्ता वररहा वि ॥१२२॥ मणपवणजइणवेगा सावरणा पवरजोहपरिगहिया । खुरखुन्नखोणिवट्ठा तत्तियमित्ता तुरंगा वि ॥१२३॥ एक्कलपाइक्काणं कोडीओ तिण्णि तिण्णि पत्तेयं । सन्नद्धबद्धकवयाण विविहवरपहरणकराणं ॥१२४॥ जाव इयं तु दसण्ह वि सेण्णं कालाइयाण कुमराणं । तावइयं एक्कस्स वि सिरिकोणियराइणो सेण्णं ॥१२५॥ कालाईहिं समेओ अणवरयं जाइ कोणियनरिंदो । दसहिं दियंतेहिं समं पाउसमेहो व्व गज्जंतो ॥१२६॥ सव्वं पि इमं सिटुं चेडयरायस्स चारपुरिसेहिं । सो वि तयं सोऊणं मेलइ सव्वं पि नियसेण्णं ॥१२७॥ अट्ठारस वि नरिंदा गणरायाणो समागया झ त्ति । तेसि पि य बलसंखा नायव्वा होइ एगस्स ॥१२८॥ तिण्णि सहस्सकरीणं इत्तियमेत्ता रहा तुरंगा वि । तिण्णेव य कोडीओ पाइकाणं सुपक्काणं ॥१२९॥ सव्वेसि बलसंखा एसा एयाण होइ पत्तेयं । एयाण सव्वसंखातिगुणा सिरिचेडयबलस्स ॥१३०॥ १. ला. “या तुरियं । ते॥