________________
१७०
मूलशुद्धिप्रकरणम्-द्वितीयो भागः एवंविहो य सो चेडओ राया । तेण य भगवओ सयासे दिणमज्झे 'एगं बाणं मोत्तूणं न बीयं मुयामि' त्ति अभिग्गहो गहिओ । तस्स य चेल्लणा 'धूय' ति काऊण अज्जओ भवइ हल्ल-विहल्लाणं । जहा चेल्लणा परिणीया तहा सुलसाकहाणए पुव्वमावेइयं । तओ ते हल-विहल्ला रयणीए रयणाणि अंतेउरंच गहाय गया चेडयसमीवं। पभाए य कोणिएण नायं तओ चिंतियं-हन्त ! मम धण-मित्तनासो संजाओ जओ कुमारा वि न जाय त्ति । चिंतिऊण चेडयस्स दूयं विसज्जेइ । कमेण य पत्तो तत्थ दूओ । पडिहाराणुन्नाओ य पविट्ठो । कयजहारिहकायव्वो य विण्णवइ, अवि य
'विण्णवइ देव ? कोणियराया जह पणयकोवपरिकुविया ।
पेसिज्जंतु कुमारा गयाइरयणेहिं संजुत्ता' ॥११२॥ तओ भणियं चेडएण, अवि य'जे रुसिऊण पत्ता ते जइ सयमेव जंति तो लटुं ।
मड्डाए पुणो कुमरे रे दूय ! अहं न पेसेमि' ॥११३।। तओ पुणो वि जंपियं दूएण, अवि य
"जइ सरणागयवच्छल ! कुमरे नो पट्ठवेसि ता तुरियं । पेसेसु य रयणाणि उ' भणिओ दूएण नरनाहो ॥११४॥ तेण वि भणिओ दूओ जइ य सयं दिति करिवरं कुमरा । ता गिण्हिऊण वच्चसु राया कुमरा वि मम सरिसा ॥११५॥
दूएण वि सविसेसं गंतूण साहियं कोणियस्स जहा-न अप्पेइ रयणाणि अज्जगो। तं च सोऊण रोसवसतडियभिउडिभासुरतिवलीतरंगभंगुरभालवद्वेणं भणियं राइणा-अरे ? लहुं गंतूण भणसु अज्जयं 'जइ रयणाणि न अप्पेसि तो जुज्झसज्जो भवाहि । तहा कहिए य दूएण चेडएण भणियं-जं रोयइ तं कुणसु, नाऽहं बलामोडीए कुमारे रयणाणि वा अप्पेमि जओ
सरणागयं चयंता अयसं गिण्हंति सासयं पुरिसा । . . नियसत्तीए तं चिय रक्खंता निरुवमं कित्तिं ॥११६।।
तओ गंतूण सव्वं निवेइयं दूएण कोणियस्स । तव्वयण-सवणाणंतरं च ताडाविया कोणिएण पयाणयभेरी, अवि य
फोडइ व गयणमग्गं दलइव्व महीयलं असे पि ।
कोणियनिवपत्थाणयभेरीसद्दो समुच्छलइ ॥११७॥ १. ला. दलइ व महिमंडलं अ॥