________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
स्त्रीणां कृते भ्रातृयुगस्य भेदः, सम्बन्धभेदे स्त्रिय एव मूलम् । अप्राप्तकामा बहवो नरेन्द्रा, नारीभिरुत्सादितराजवंशाः ॥ ३७० ॥ तओ अण्णदियहम्मि भणिया कुमारा राइणा जहा - वच्छा !
समप्पेह मे रयणाइं, जेण देमि तुम्हाणं रज्जस्सद्धं । कुमरेहिं कवडेण भणियं-जं देवो आणवेइ ति । भणिऊण गया नियगेहं । तओ परोप्परं मंतियमिमेहिं जहा-न सोहणो एयस्साऽभिप्पाओ, ता वच्चामो रयणाणि घेत्तूण अज्जयसयासं । को य तेसिं अज्जओ ?,
अवि य
अत्थि नयरी पहाणा पोराणा सयलगुणगणमहग्घा । वरसाला सुविसाला वेसाला सोहियट्टाला ॥ १११ ॥
तं च परिपालए हयकुलुब्भवो चेडओ नाम महाराया, जो य
अहिगयजीवा -ऽजीवो उवलद्धपुण्ण- पावो आसव-संवरनिज्जरा-किरिया - ऽहिगरणबंध-मुक्खकुसलो - असहेज्जदेवा - ऽसुरगरुल-गंधव्व - जक्ख - किन्नराइएहिं देवगणेहिं णिग्गंथाओ पावयणाओ अणइक्कमणिज्जो, निग्गंथे पावयणे निस्संकिओ निक्कंखिओ निव्वितिगिंछो अमूढदिट्टु अट्ठिमिंजपेमाणुरागरत्तो, अयमउसो निग्गंथे पावयणे अट्ठे, अयं परमठ्ठे सेसे अणट्टे, ऊँसियफलिहो अवंगुयदुवारो वियत्तंतेउरघरप्पवेसो चाउद्दसि - अट्ठमुद्दिट्ठपुण्णमासिणीसु पडिपुण्णं पोसहं समणुपालेमाणो, समणे निग्गंथे फासुएसणिज्जेणं असण- पाण- खाइमसाइमेणं वत्थ-पडिग्गहकंबल - पायपुंछणेणं पीढफलग - सेज्जासंथारएणं पडिला भेमाणो, विहरइ । ( ) ॥
१६९
१. सं. वा. सु. 'हिं भ° ॥ २. ला. 'माउसा ॥ ३-४ ला ऊससिय° ॥
-
स्पष्टश्चाऽयं वर्णकः परं, 'असहेज्ज' त्ति असह्याः = सोढुमशक्याः असहाया वैकाकिनोऽपि सामर्थ्यवन्तो ये देवादयस्तैः । 'अट्ठिमिंज' त्ति अस्थिमज्जा = अस्थ्यन्तवर्ती षष्ठो धातुः, साऽपि जिनदर्शनप्रेमानुरागरक्ता यस्य स तथा, तथाहि - यथा कस्यचित् प्राणिनः केनाऽपि योगेनाऽऽषष्ठधातुर्व्याप्तो भवति न च कथञ्चिदुत्तरति, एवमस्याऽपि जिनदर्शनानुराग इति भावः । 'ऊँसियफलिह' त्ति उच्छृतम् = उच्चं स्फटिकमिव स्फाटिकं निर्मलत्वात् सम्यक्त्वं यस्येति भावः, यद्वोच्छ्रितपरिघः = ऊर्ध्वकृतद्वारार्गलः । 'अवंगुयदुवारे' त्ति अप्रावृत-द्वारो दीनानाथादिप्रवेशार्थं परतीर्थिकप्रवेशेऽपि मम परिवारस्य क्षोभयितुमशक्यत्वादित्याशयेन वा जिनधर्मप्राप्त्या वा उद्घाटशिरास्तिष्ठामीत्यभिप्रायेण वा । 'वियत्तं' ति प्रीत्या । 'उद्दिट्ठ' त्ति उद्दिष्टाऽमावास्या, 'पुण्णमासिणी' इति पूर्णमासी ।
मूल. २-२२