________________
१५६
मूलशुद्धिप्रकरणम्-द्वितीयो भागः तहावि मम न एस संतावो नियत्तइ जाव तए मम गेहे पारणयं न कयं । तेण भणियंजइ एवं ता करिस्सामो । तओ 'महापसाओ' त्ति भणिऊण पडिनियत्तो राया । दुइयपारणयकाले वि तहाविहभवियव्वयाए पुणो वि असत्थीहूओ राया । तत्थ वि तह चेव नियत्तिऊण पविट्ठो उट्टियं रिसी । सत्थीभूओ य नाऊण तहेव अप्पा(प्पं ?) निदंतो गओ राया। दिट्ठो य अच्वंतं सुसियसरीरो । सविसायं च पायपडिओ भणिउमाढत्तो राया-भयवं ! लज्जिओऽहं इमेण बुहयणपरिनिदिएण पमायचिट्ठिएण, तुह सरीरपीडाजणिएण य पावकम्मुणा निबद्धं नरयाउयं ति, अवि य
जं परिभविओ पुट्वि तं चिय मं दहइ जं पुणो इण्हि ।
दोवारे तेण तुहं मुहं पि दाऊण न तरामि ॥११॥
'अहो ! से महाणुभावया, अहो ! से पच्छायावो, अहो ! से पावकम्मभीरुत्तणं, जेण मए अकयपारणए एवं परितप्पइ ता सव्वहा एयस्स गेहे न जाव मए पारणयं कयं न ताव एसो धिई लहइ' त्ति चिंतिऊण भणियं तेण रिसिणा जहा-महाराय ! मा संतप्पसु निविग्ण परिसमत्तीए करिस्सामि तुह गेहे. पारणयं । राया वि 'भयवं ! महापसाओ' त्ति भणमाणो निवडिओ चलणेसुं, हरिसियमणो गओ नियगेहं । कमेण य पारणए तहाविहभवियव्वयाए तम्मि
चेव दिवसे अच्चंतमसत्थीभूओ राया । एत्थंतरम्मि सुसियदेहो पारणट्ठा पत्तो दुवारदेसं सो मुणी । 'अहो ! जया जया एस महापावकम्मो रिसी गिहमागच्छइ तया तया एवंविहावत्थो भवइ राय त्ति अवि य
पविसइ जत्थ अहव्वो तत्थ वसंताण निव्वुइं हरइ ।
अहवा सुक्कइ डालं कपोडगो जत्थ अल्लियइ ॥१२॥
चितंतेहिं अकयपारणओ गलच्छिऊण नीणियो दोवारियनरेहिं । थोववेलाए य उवसंतवेयणेण मुणिओ एस वुत्तंतो राइणा । 'अहो ! मे असुहपरिणई जेण जं जं करेमि तं तं विवरीयं परिणमइ, ता कहं पुणरुत्तकयनाणाविहावराहं मुणिणो अप्पाणं दंसेमि[त्ति] भावंतो न गओ राया । समुप्पण्णकोवानलेण य चिंतियं मुणिणा-अहो ? गरुओ वेराणुबंधो एयस्स नरिंदाहमस्स ममोवरि जेण ममं गिहत्थं विडंबंतो तहा इयाणि पि विडंबइ, ता करेमि से पच्चुवयारं । चिंतंतेणं कयमणसणं ति । 'जइ इमस्स तवनियमस्स फलमत्थि तोऽहं इमस्स वहाए भविज्जामो'त्ति कयनियाणो मरिऊण जाओ अप्पिड्डिओ वाणमंतरो ।
तन्निव्वेएण य जाओ सुमर्गलराया वि तावसो । कालमासे य मओ समाणो जाओ सो वि वाणमंतरसुरो । कमेण य तत्तो चविऊण समुप्पण्णो रायगिहे नयरे पैसेणइस्स
१. ला. दाउं न पारेमि ॥ २. ला. गलो राया ॥ ३. सं.वा.सु. पसेणियरायस्स रण्णो ॥