________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
रण्णो पुत्तो सेणिओ नाम । सो कालंतरेण य जाओ महासासणो न[ग्रंथाग्रम् १०००० ] aई ।
सो वि सेणगजीवो तत्तो चविऊण सेणियस्स रण्णो चेल्लणाए देवीए कुच्छिसि जाओ पुत्तत्ताए । तीसे य चेल्लणाए देवीए तम्मि गब्भत्थम्मि जाओ डोलो जहाँ सेणियस्स अंताणि भक्खेमि,
दीसंतो अमयमओ जो पुव्वि आसि सो च्चिय इयाणि । विससरिसो संजाओ अइदारुणगब्भदोसेणं ॥ १३॥
१५७
तओ तारिसं डोहलं समुप्पण्णं जाणिऊण चितियं तीए-हंत ? को वि एस राइणो वेरिओ समुप्पण्णो मम गब्भे ता गब्भसाडणाईहिं साडेमि । तओ सोडिउमाढत्ता । सो य कर्हिचि जाव न सडइ ताव डोहलए अपूरमाणे सा झिज्जि उमाढत्ता । पुच्छिया य तओ सेणियराइणा न य साहइ । तओ कहकहवि सवहसावियाए महया कट्ठेण सिद्धं । रण्णा वि 'पिए ! वी सत्था चिट्ठसुतहा करिस्सामि जहा तुह चित्तस्स निव्वुई भविस्सइ' त्ति समासासिऊण सिद्धं अभयस्स । अभएणवि सेणियस्स पोट्टोवरि छगलगंताओ ठविऊण अविभाविज्जंत चीवरेण छाइऊण उत्ताणयस्स ठियस्स तीसे पेच्छमाणीए अलियवियणो - वेगाऽऽउरत्तणं कुणंतस्स उक्कत्तिऊण दिण्णाओ । तओ भक्खिउमादत्त त्ति । अवि य
चितेइ जाव गब्भं ताव धि होइ रायतणयाए । चितेइ जाव रायं ता अहियं दुक्खिया होई ॥१४॥
अवणीए डोहले मोहवसमुवगयाए पगुणीभूओ दाविओ राया । तओ सत्थचित्ता जाया । एवं च अणिच्छमाणीए विगब्भधारणं समागओ पसूइसमओ, जाओ दारओ । तओ रायवेरिओत्ति काऊण भणिया दासचेडी - हला ! एयं एगंते उक्कुरुडियाए छड्डेहि । सावि तह त्ति पडिवज्जिऊण गया असोगवणियाएँ । तत्थ मोत्तूणं जाव समागच्छ ताव दिट्ठा सेणियनिवेण, पुच्छिया य-भद्दे ? कहिं गया आसि ? तीए य भउब्धंताए साहियं । तओ गओ सयमेवतत्थराया जाव पेच्छइ निययप्पभाजालेणुज्जोवियं सव्वमसोगवणियं । तं च दहूण चिंतियं राइणा- अहो ! चंदेण विय उज्जोविया सव्वा असोगवणिया इमेणं, ता मुद्धा देवी जा एवंविहं पि परिचयइ । तओ घेत्तूण समागओ चेल्लणासमीवं, अंबाडिऊण य भणिया सा जहा-किंनिमित्तमेसो परिचत्तो ? तीए भणियं - तुम्हाणं वेरिओ त्ति काऊण । तओ भणियं सेणिएण-भद्दे ? जइ एयं जेटूपुत्तं परिचयसि तो तुज्झ अन्ने पुत्ता थिय न १. सं.वा.सु. अंताओ ॥ २. ला. साडिठं समाढत्तो ॥ ३. 'लगअंताओ ॥ ४. ला. 'वरेणुच्छा' ॥ ५. ला. 'णा' ॥ ६. ला. 'ए। एत्यंतरं मो' । ७. ला. समीवे ॥