________________
१५५
मूलशुद्धिप्रकरणम्-द्वितीयो भागः त्ति । सुयं च एयं राइणा जहा-एत्थ कोइ महामुणी समागओ । तओ परमभत्तीए गओ राया से वंदणत्थं । वंदिऊण य पुच्छिओ जहा-भयवं किं तुम्ह वेग्गकारणं ? मुणिणा भणियंमहाराय ! संसारो चेव पढमं निव्वेयकारणं बीयं पुण सुमंगलो नाम रायपुत्तो परमकल्लणमित्तो वेग्गकारणं ति । राइणा भणियं कहं चिय ? तओ मूलाओ आरब्भ कहियं सव्वं पि नियचरियं तओ य
जह जह निसुणइ राया नियदुच्चरियं इमेण सीसंतं । तह तह लज्जामइओ व्व जायए तक्खणं राया ॥८॥ पाएसु पणमिऊणं राया खामेइ सो अहं पावो । तुह उव्वेययकारी ता मरिससु जं कंयमकज्जं ॥९॥ ता खमह तया तुब्भे कयत्थिया जं निरावराहा वि ।
दटुं तुब्भे संपइ अहियं उत्तम्मए हिययं ॥१०॥
तओ चिंतियं तेण 'अहो ! लज्जिओ एस राय' त्ति चिंतिऊण भणियमणेणमहाराय ! अलमुव्वेयेणं को तुज्झ दोसो ?' परममित्तो तुम जेण, तुह निमित्तेणं पाविओ मए धम्मो त्ति । राइणा चितियं-अहो ! महप्पा एसो जेण दोसो वि गुणपक्खे ठविओ। तओ भणिओ रिसी-मह गिहागमण-भोयणाइणा अणुग्गहेसु में पावकम्मकारिणं । तेण भणियं-महाराय ? मज्झ एस कप्पो जहा-मासाओ मासाओ पारेमि, तत्थ वि पढमघराओ चेव लाभे वा अलाभे वा नियत्तिऊण पुणरवि पविसामि उट्टियं, एस मे भोयणे पइण्णाविसेसो, ता अज्ज वि न पारणयदिणो समागच्छइ । राइणा भणियं - अविग्घेण पत्ते पारणयदिणे मेह गेहाओ न अन्नत्थ गंतव्वं । [तेण भणियं-?]अंतरायं मोत्तूणमेवं काहामो । 'महापसाओ' त्ति भणंतो हरिसिओ राया। पत्ते य पारणगदिणे गओ एसो राइणो मंदिरं । कम्मधम्मसंजोगेण य गाढमसत्थीभूओ तम्मि दिणे राया । तओ तव्वाउलत्तणाओ वयणमित्तेण वि न केणावि उल्लाविओ । निग्गओ य रायमंदिराओ । पविट्ठो गंतूण उट्टियं । सच्छसरीरेण य पुच्छियं राइणा जहा-किमागओ अज्ज रिसी नव ? त्ति । लोगेण य भणियं जहा-आगओ आसि परं तुम्ह सरीरकारणवाउलत्तणाओ न केणावि संभासिओ । 'हा! दुटुकयं मए पावेणं' ति चितंतो गओ सयमेव तत्थ- राया । बहुप्पयारं च निदिऊण अप्पाणं भणिउमाढत्तो भयवं ? महंतो मम एस संतावो जमकयपारणओ तुमं गेहाओ पडिनियत्तो । तेण भणियं-महाराय ! अलं संतावेण, को तुज्झाऽवराहो ? । राइणा भणियं-भयवं ?
१. ला. “रणं । तो रा || २. ला. व्व तक्खणं जायए राया ॥ ३. ला. कयं कज्जं ॥ ४. सं.वा.सु. मह ॥ ५. ला. मम ॥