SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १५४ मूलशुद्धिप्रकरणम्-द्वितीयो भागः [४३. पद्मावतीकथानकम्] अत्थि इहेव जंबुद्दीवे दीवे भारहे वासे वसंतपुरे नयरे जियसत्तू राया । तस्स य सयलंतेउरप्पहाणा रूयाइविणिज्जियामरसुंदरी धारिणी नाम देवी । तीसे य गब्भसंभवो अणेगगुणसंभवो बाहत्तरिकलाकुसलो सुमंगलो नाम अइकोउयासत्तो पुत्तो । ताणं च अमच्चपुत्तो सेणगो नाम, सो य कुरूवो, अवि य अइपिहुलथूलपाओ सुप्पनहो मडहविसमजंघालो । घोलोरू वंककडी पलंबपोट्टो विसमकुच्छी ॥१॥ निन्नन्नयवच्छयलो लहुबाहो विसमखंध-लहुगीवो । जियदंतच्छयअइवंकदसणओ लंबअहरुट्ठो ॥२॥ अइचिबिडभग्गनासो मंजारच्छो य भुंडभालयलो । अवलक्खणसवणजुओ सिहिसिहसमकेसपब्भारो ॥३॥ इय एवंविहरूवो सो मंतिसुओ जणोहहसणिज्जो । तं सो रायस्स सुओ सुमंगलो हसइ तद्दियहं ॥४॥ तह य कयत्थइ अहियं विडंबणाहिं बहुप्पगाराहिं । कीलाए रायसुओ अमच्चपुत्तं तयं सययं ॥५॥ एवं च तस्स पइदियहं तेण कयत्थिज्जमाणस्स समुपण्णं वेरग्गं, चिंतियं च तेण, अवि य "तं किं पि कयं पावं पुव्वभवे जेण एरिसदुहाई । पत्ताई इह जम्मे नारयदुहसरिसरूवाइं ॥६॥ ता तं करेमि संपइ जेणऽण्णभवे वि नेय पावेमि । एरिसविडंबणाई" चिंतिय नयराउ निक्खंतो ॥७॥ तओ परिब्भमंतो विविहगामा-ऽऽगर-नगरेसु हिंडमाणो पत्तो एगं तावसासमं । दिट्ठो य तत्थ कुलवई । पणमिओ य भावसारं दिण्णा य तेण आसीसा, पुच्छिओ य जहा'वच्छ! कओ तुमं किं वा कारणेणमिह आगओसि ?' तेण जंपियं-वसंतपुराओ गिहनिव्विण्णो इह आगओ मि । तओ तेण पत्तभूओ त्ति नाऊण कया धम्मदेसणा । तं च सोऊण जाओ तावसो । संवेगाइसयाओ करेइ उग्गं तवोणुट्ठाणं जाव जाओ उट्टियाखमओ । संपत्तो य विहरमाणो वसंतपुरं । जाया य पसिद्धी जहा-एरिसो तारिसो एस महा-तवस्सि ___१. ला. दरी सुंदरी ॥ २. उट्टियरव ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy