________________
१५४
मूलशुद्धिप्रकरणम्-द्वितीयो भागः [४३. पद्मावतीकथानकम्] अत्थि इहेव जंबुद्दीवे दीवे भारहे वासे वसंतपुरे नयरे जियसत्तू राया । तस्स य सयलंतेउरप्पहाणा रूयाइविणिज्जियामरसुंदरी धारिणी नाम देवी । तीसे य गब्भसंभवो अणेगगुणसंभवो बाहत्तरिकलाकुसलो सुमंगलो नाम अइकोउयासत्तो पुत्तो । ताणं च अमच्चपुत्तो सेणगो नाम, सो य कुरूवो, अवि य
अइपिहुलथूलपाओ सुप्पनहो मडहविसमजंघालो । घोलोरू वंककडी पलंबपोट्टो विसमकुच्छी ॥१॥ निन्नन्नयवच्छयलो लहुबाहो विसमखंध-लहुगीवो । जियदंतच्छयअइवंकदसणओ लंबअहरुट्ठो ॥२॥ अइचिबिडभग्गनासो मंजारच्छो य भुंडभालयलो । अवलक्खणसवणजुओ सिहिसिहसमकेसपब्भारो ॥३॥ इय एवंविहरूवो सो मंतिसुओ जणोहहसणिज्जो । तं सो रायस्स सुओ सुमंगलो हसइ तद्दियहं ॥४॥ तह य कयत्थइ अहियं विडंबणाहिं बहुप्पगाराहिं ।
कीलाए रायसुओ अमच्चपुत्तं तयं सययं ॥५॥
एवं च तस्स पइदियहं तेण कयत्थिज्जमाणस्स समुपण्णं वेरग्गं, चिंतियं च तेण, अवि य
"तं किं पि कयं पावं पुव्वभवे जेण एरिसदुहाई । पत्ताई इह जम्मे नारयदुहसरिसरूवाइं ॥६॥ ता तं करेमि संपइ जेणऽण्णभवे वि नेय पावेमि ।
एरिसविडंबणाई" चिंतिय नयराउ निक्खंतो ॥७॥
तओ परिब्भमंतो विविहगामा-ऽऽगर-नगरेसु हिंडमाणो पत्तो एगं तावसासमं । दिट्ठो य तत्थ कुलवई । पणमिओ य भावसारं दिण्णा य तेण आसीसा, पुच्छिओ य जहा'वच्छ! कओ तुमं किं वा कारणेणमिह आगओसि ?' तेण जंपियं-वसंतपुराओ गिहनिव्विण्णो इह आगओ मि । तओ तेण पत्तभूओ त्ति नाऊण कया धम्मदेसणा । तं च सोऊण जाओ तावसो । संवेगाइसयाओ करेइ उग्गं तवोणुट्ठाणं जाव जाओ उट्टियाखमओ । संपत्तो य विहरमाणो वसंतपुरं । जाया य पसिद्धी जहा-एरिसो तारिसो एस महा-तवस्सि
___१. ला. दरी सुंदरी ॥ २. उट्टियरव ॥