________________
१५१
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
निययंगणर्मि कप्प हुमो वि उटुंतओ मए छिन्नो । पत्तो वि कामियघडो भग्गो पण्हिप्पहारेण ॥२४॥ . जं एरिसरायसिरी दिज्जंती वि हु इमेण पुत्ताण । दुब्बुद्धिहयाए मए निप्पिहवयणेहिं परिहरिया ॥२५॥ मह पुत्ता वि हु एवं ललंतया जइ तया न वारिती । तो कह इहि लब्भइ इमा इमेणं जियंतेणं ॥२६॥
ता केण उवाएणं एयं विणासेमि जेण अणिदिएणेव विहिणा मम पुत्ताणं रज्जसिरी भवइ" । एवं च चितिउं नरवइणो छिड्डाई गवेसिउं पयत्ता । अण्णया य पुव्वदिणकयतवोविसेसस्स बीयदिणे विसेसेण छुहा बाहिउं पयत्ता राइणो । तओ समाणत्तो सूवयारो जहा-'अज्ज मह रायवाडियागयस्स किंचि पढमालियं पच्छण्णं पट्टविज्जसु । सुयं च एवं राइणो वयणं पियदसणाए 'अहो सोहणं छिड्डुति चिंतिऊण पढममेव विसभाविए हत्थे काऊण ठिया । सूवयारेण वि चिरगयस्स राइणो दासचेडीहत्थे पेसिओ पच्छन्नमेव एगो सुसंभिओ सीहकेसरयमोयगो । सा य गच्छंती भणिया पियदंसणाए-'भद्दे ! किमेयं ?' तीए वि जणणि त्ति काऊण निव्वियप्पाए सव्वं साहियं । तओ तीए जंपियं जहा-'पेच्छामि केरिसा पढमालिया ! तओ तीए दंसिओ मोयगो । तओ पियदसणाए गहिओ विसलित्तेहिं हत्थेहिं सो मोयगो लोलित्ता य चिरं 'अहो ! सोहणो अहो ! सुयंधो' त्ति भणंतीए पच्चप्पिओ । दासचेडी वि गया राइणो समीवं । पच्छण्णं च समप्पिओ । एत्थंतरम्मि य ते दो वि कुमारा राइणो समीवे चिटुंति । ते य दट्ठण चिंतियं राइणा-अहाहि ! कहमहं इमेहिं बालेहि समीवत्थेहिं एगागी भुंजिस्सं ति तओ सो मोयगो दुहा काऊण तेर्सि दुण्ह वि दिण्णो । ते य जाव भुंजिउमाढत्ता ताव य किं संजायं तेसिं ?, अवि य
धमधमियं अंगेहिं वियलिति य सव्व संधिबंधा उ । जीहा लल्लविलल्ला अइजड्डा तक्खणं जाया ॥२७॥ आवंति य विसवेगा खणे खणे नीससंति अइदीहं । तत्तो मउलियनयणा सहसा धरणीयले पडिया ॥२८॥
तओ राया विसवियारु ति नाऊण आउलीहुओ भणिया य पासवत्तिणो-रे रे लहं पाहाणमाणेह । आणीओ वयणाणंतरमेव । तओ तत्थ राइणा घसिऊण सद्धसोलसवण्णिया सुवण्णमुद्दियारयणं पाइया कुमारा । अचिंतमाहप्पयाए सुवण्णस्स जाया सच्छसरीरा कुमारा ।
१. ला. “यणेण ॥ २. ला. 'ती ॥ कह इन्हि लब्मइ इमा इमेण परिजीवमाणेणं ॥२६॥ ३. ला. चितिऊणं ॥ ४. ला. 'वाहियालि गय ॥