SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ मूलशुद्धिप्रकरणम्-द्वितीयो भागः एरिसम्म य पओससमए जलाणयणदच्छलेण घडगं घेत्तूण पयट्टा नम्मया महानईपरतीरसंठियपरिचियमहिसीपालसमीवे, अवयन्ना य घडनावाए नम्मयं । एत्थंतरम्मिय अयाणमाणा केवि देसिया कुतित्थेणावइन्ना नम्मयं, गहिया य महामयरेण ओकूवियं तेहि महया सद्देणं । तओ तीए जंपियं जहा अच्छीणि ढंकह एयस्स मयरस्स । तओ तेहिं तहेव कए मोत्तू नट्टो मय । भणिया य ते तीए जहा - किं कुतित्थेणावइण्णा ? एवं च जंपमाणी गया परकूलं । रमिऊण य तेण समं पुणो समागया नियगेहे । दिट्ठे च तं सव्वं पिट्ठओ निरूवमाणेण तेण वियङ्कचट्टेण समागए य नियरक्खणवारए एगाइणि दट्ठूण भणिया सा तेण, अवि य १४४ - दिवा कागाण बीहेसि, रतिं तरसि नम्मयं । कुतित्थाणि य जाणासि अच्छीणं ढंकणौणि य ॥१६॥ ७ तमायण्णिऊण 'अहो ! दिट्ठ सव्वं मम चेट्ठियमणेणं' ति भावे माणीए भणियमिमीए जहा- तुम्हारिसाणं विओगे एयं मए अणुट्ठियं' । तेण भणियं - 'हा ! किमेवं भणसि किं न पिच्छेसि उवज्झायं' । तीए य चितियं जहा - उवज्झायभएण एसो ममं न पडिवज्जइ, ता विणासेमि उवज्झायं, जेण मम एएण सह निरंतरं विसयसुहं भवइ' । तओ रयणीए सुहप्पसुत्तो वावाइओ अणाए भत्ता, अवि य परपुरिसरागरत्ता विसयसुहाऽऽसायमोहिया पावा । मारेइ निर्ययदइयं अइघोरा घोरंपरिणामा ॥१७॥ चितेइ 'हंत एसो पभायसमयम्मि कहणु कायव्वो । ता रत्ति चेव इमं परिवेमि' त्ति चिंतेउं ॥ १८ ॥ छुरियाए खंडखंडं काऊणं भरिय पिडगमेगं तु । 'ता उज्झामि त्ति इमं चिंतंती निग्गयाबाहिं ॥ १९ ॥ इत्थंतरम्मि कुलदेवयाए दिण्णो कर्हिचि उवओगो । ता पेच्छइ तं तीए अइघोरं वइससं विहियं ॥२०॥ तं दट्टु कुलदेवी चिंतइ 'पावाइ केरिसं विहियं । अइनित्ति कम्मं मिच्छेसु वि न निव्वडइ ॥२१॥ १. 44 एतच्चिद्वयान्तर्गतः पाठः ला. प्रतावेवोपलब्धः ॥ २. सं.वा.सु. दिया ॥ ३. ला. 'णाई य ॥ ४. ला. एवं ॥ ५. ला. उज्झायं ॥ ६. ला. उज्झाय ॥ ७ ला. मं ॥ ८. ला. नियं द° ॥ ९. सं.वा.सु. खंडखंडि( डी ) का ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy