SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ मूलशुद्धिप्रकरणम्-द्वितीयो भागः १४३ जया य बलिवइसदेर्वकाले उवज्झाओ कायबलिं पयच्छावेइ तया भणइ - अहं कायाणं बीहेमि । तओ सो उवज्झाओ उजुसहावयाए तीए कवडत्तणं पि सभावं मण्णमाणो चट्टे आइसइ, अवि य 'भो भो चट्टा ! एसा तुम्हाणोज्झायणी अइभयालू । धणुहत्था कायाणं वारंवारेण रक्खेह ॥६॥ ते वि हु गुरुणो वयणं तह त्ति पडिवज्जिऊण रक्खंति । वारंवारेण तयं धणुवरसरवावडकरग्गा ॥ ७॥ इओ य ताण मज्झे एगो चट्टो अइवियड्डो उदग्गजोव्वणो पत्ते नियवारऐ चिंतेइ 'हंत ! न एसा अइमुद्धा, किंचन बालो वि कायाणं बीहइ, एसा पुण एवं बीहइ, ता न एयं परमत्थेणं चेव एवंविहं संभावियइ किंतु कट्टरं किंपि वियक्केमि, ता निरूवियव्वा एसा अहोरत्तं' जाव अन्नदियहे तहेव निरूविउं पवत्तो, अवि य जं जं करेइ चिट्टं रंधण- पैयणाइयं तयं सव्वं । पच्छन्नठिओ एसो निरूवए निउणदिट्ठीए ॥८॥ इत्थंतरम्मि सूरो तीए नाहो व्व थेरओ जाओ । असमत्थो दिणलच्छि दइयं पिव रंजिउं सुरए ॥९॥ लोयाणं लज्जाए अवरसमुद्दद्दहम्मि सो लीणो । लज्जाए अहव सूरो पविसरइ जले व जलणे वा ॥ १० ॥ अइरत्तो वि वुत्तणम्मि सूरो पियं अरंजंतो । अहिमाणगरुययाए अत्थमणं सरणमल्लीणो ॥ ११॥ अत्थमियम्मि उ सूरे रत्ता रत्तंबरा य दिणलच्छी । जाया ऽहव पइमरणे कँरेइ एवंविहा इत्थी ॥१२॥ रामेउं असमत्थो वुड्डत्तेणं रवी दिणसिरीए । राउक्कडाइ खित्तो पेल्लेऊणं समुद्दम्मि ॥१३॥ पक्खित्ते नियदइए समुद्दमज्झम्मि अयसभयभीया । पच्छुत्तावेणऽहवा सा वि तर्हि चेव निव्वुड्डा ॥१४॥ पइवहणपावमसिगरुयलेवलित्त व्व कसिणया जाया । परियत्ति लावण्णा रयणिछलेणं व दिणलच्छी ॥१५॥ १. ला. 'वकायबलिं ॥ २. 'ए चिंतियं तेण 'हंत ! ॥ ३. सं.वा.सु. 'पइणा' । ४. सं. वा.सु. कीरइ ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy