________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
१४३
जया य बलिवइसदेर्वकाले उवज्झाओ कायबलिं पयच्छावेइ तया भणइ - अहं कायाणं बीहेमि । तओ सो उवज्झाओ उजुसहावयाए तीए कवडत्तणं पि सभावं मण्णमाणो चट्टे आइसइ, अवि य
'भो भो चट्टा ! एसा तुम्हाणोज्झायणी अइभयालू । धणुहत्था कायाणं वारंवारेण रक्खेह ॥६॥
ते वि हु गुरुणो वयणं तह त्ति पडिवज्जिऊण रक्खंति । वारंवारेण तयं धणुवरसरवावडकरग्गा ॥ ७॥
इओ य ताण मज्झे एगो चट्टो अइवियड्डो उदग्गजोव्वणो पत्ते नियवारऐ चिंतेइ 'हंत ! न एसा अइमुद्धा, किंचन बालो वि कायाणं बीहइ, एसा पुण एवं बीहइ, ता न एयं परमत्थेणं चेव एवंविहं संभावियइ किंतु कट्टरं किंपि वियक्केमि, ता निरूवियव्वा एसा अहोरत्तं' जाव अन्नदियहे तहेव निरूविउं पवत्तो, अवि य
जं जं करेइ चिट्टं रंधण- पैयणाइयं तयं सव्वं । पच्छन्नठिओ एसो निरूवए निउणदिट्ठीए ॥८॥ इत्थंतरम्मि सूरो तीए नाहो व्व थेरओ जाओ । असमत्थो दिणलच्छि दइयं पिव रंजिउं सुरए ॥९॥ लोयाणं लज्जाए अवरसमुद्दद्दहम्मि सो लीणो । लज्जाए अहव सूरो पविसरइ जले व जलणे वा ॥ १० ॥ अइरत्तो वि वुत्तणम्मि सूरो पियं अरंजंतो । अहिमाणगरुययाए अत्थमणं सरणमल्लीणो ॥ ११॥ अत्थमियम्मि उ सूरे रत्ता रत्तंबरा य दिणलच्छी । जाया ऽहव पइमरणे कँरेइ एवंविहा इत्थी ॥१२॥ रामेउं असमत्थो वुड्डत्तेणं रवी दिणसिरीए । राउक्कडाइ खित्तो पेल्लेऊणं समुद्दम्मि ॥१३॥ पक्खित्ते नियदइए समुद्दमज्झम्मि अयसभयभीया । पच्छुत्तावेणऽहवा सा वि तर्हि चेव निव्वुड्डा ॥१४॥
पइवहणपावमसिगरुयलेवलित्त व्व कसिणया जाया । परियत्ति लावण्णा रयणिछलेणं व दिणलच्छी ॥१५॥
१. ला. 'वकायबलिं ॥ २. 'ए चिंतियं तेण 'हंत ! ॥ ३. सं.वा.सु. 'पइणा' । ४. सं. वा.सु. कीरइ ॥