________________
१४२
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
भेसविएणं रण्णा अइघोरपिसायरूवतियसेण । सम्मावि(णि?)या समाणी गिण्हइ जिणदेसियं दिक्खं ॥१७८॥ उग्गं काऊण तवं अणसणविहिणा मरित्तु सा तत्तो । .... वरकंति-सत्तिजुत्तो देवो तियसालए जाओ ॥१७९॥
नूपुरपण्डिताख्यानकं समाप्तम् ॥४०॥ नारी साहस्सिया कूरा, जहा भत्तारमारिया । नारी पच्छाउबुद्धीया जहा सा पियदंसणा ॥१६८॥
नारी साहसिका साहसवती, क्रूरा=दुष्टाध्यवसाया, यथा भर्तृमारिका पतिविनाशकारिणी, तथा नारी पश्चाद्बुद्धिः = पाष्णिकामतिः, यथा सा प्रियदर्शना= चन्द्रावतंसकभार्येत्यक्षरार्थः ॥१६८॥ भावार्थस्तु कथानकाभ्यां गम्यः तत्र तावत् पतिमारिकाकथानकमाख्यायते
[४१. पतिमारिकाकथानकम्] अत्थि इहेव जंबुद्दीवे दीवे भारहे वासे भरुयच्छं नाम नयरं । जं च सप्पुरिसदेहं व नम्मयाकलियं, अरणं व वरसप्पायारं कसमीरं व पहाणफलिहाणुगयं, केलाससिहरं पिव धवलहरालंकियं, बंभाणं पिव सयाणंदे, विण्डं पिव पउमावासं, जिणेसरं पिव बहुसत्ताहारं, बुद्धं पिव सुगयं, अवि य
जं देवेहिं समाएं उवमिज्जइ तस्स वत्तणा कहणु ? । .. धरणियलकोउगेण व अवयरियं सग्गनयरं व ॥१॥
तत्थ य अइउज्जुगो अत्थि गंगाइच्चो नाम थेरुवज्झायमाहणो, सो य पाढइ पभूयजडिंभरूवाणि, विढत्तं च बहुयं दव्वं । तओ परिणीया तेण पउरदव्वप्पयाणेण एगस्स दारिद्दमाहणस्स धूया नवजोव्वणुधुरा गोरी नाम कण्णया सा य अइवियड्डा, अवि य
अइसुवियड्डा चउरा बहुकलकुसला सुरूवसंपन्ना। नवजोव्वणउम्मत्ता न हु तिप्पइ तेण सा पइणा ॥२॥ तो पिंडारो तीए अह विहिओ उववई मयंधाएं । छंडित्ता कुलसीले दिणे दिणे जाइ रयणीए ॥३॥ तस्स सयासं अच्छइ तेण समं रइसुहाई धुंजंती । न मुणइ य उवज्झाओ मुद्धो तीसे इमं चरियं ॥४॥ १. सं.वा.सु. संपुन्ना ॥ २. ला. मुणेइ उ ॥