________________
१२२
मूलशुद्धिप्रकरणम्-द्वितीयो भागः नाणाविहे तवे वि हु काऊणं पच्छिमम्मि कालम्मि । अणसणविहिणा दोण्णि वि पत्ताई देवलोगम्मि ॥१३४॥ तत्तो चुयाई कमसो माणुस्सं विग्गहं लहेऊण । पव्वजं वरनाणं लद्धं मोक्खं लहिस्संति ॥१३५॥ सो चंडपुत्तराया पमाददोसेण सत्तमि पत्तो । तस्स य देवी वि तहा पत्ता घोरम्मि नरयम्मि ॥१३६।। एवं इमो पमाओ कीरंतो नारयं दुहं देइ । जह चंडपुत्तराया देवी वि य तस्स सिरिचंडा ॥१३७|| इय दारुणभवदुक्खं नाऊणं ताण तो पमायं तु । धम्मविसओ पमाओ परिहरियव्वो पयत्तेण ॥१३९॥
. चण्डपुत्राख्यानकं समाप्तम् ॥३९॥ किञ्चपमाएणं परायत्ता, तुरंगा कुंजराइणो । कसंकुसाइघाएहिं, बाहिज्जंति सुदुक्खिया ॥१४९॥
सुखावबोधः, परं कुञ्जरादय आदिशब्दावृषभ-महिष-वेसरखरप्रभृतयो गृह्यन्ते, कसा-ऽङ्कशादि, अत्राऽप्यादिशब्दाद्वर्ध(ी)प्रतोद-लकुटादयोऽवबोद्धव्याः ॥१४९॥
पमाएणं कुमाणुस्सा, रोगाऽऽयंकेहिं पीडिया ।
कलुणा हीण दीणा य, मरंति अवसा तओ ॥१५०॥
प्रमादात् कुमनुष्याः=महादारिद्रयाद्यभिभूतकुत्सितमानवाः, रोगातङ्कः पीडिताः तत्र कालान्तरघातिनो रोगाः, सद्योघातिन आतङ्काः, करुणाः= करुणास्पदम्, हीनाः सर्वजनाधमाः, दीनाश्च दैन्यवन्तो म्रियन्ते, अवशा:=परवशाः, ततः तदनन्तरमिति ॥१५०॥
पमाएणं कुदेवा वि, पिसाया भूय किब्बिसा ।
आभिओगत्तणं पत्ता, मणोसंतावताविया ॥१५१॥
सुगमः, नवरं किल्बिषा: किल्बिषिका अन्त्यजातय इवाऽस्पृश्या निन्द्यकर्म- कारिणश्च इह विग्रहादिरुचयो सङ्घादिबहिष्कृता मृत्वा ये देवेषूत्पन्नाः, उक्तं च
विग्गह-विवायरुइणो, कुल-गण-संघेण बाहिरकयस्स ।
नत्थि किर देवलोगे, वि देवसमिईसु अवगासो ॥ (उ० मा० गा० ७०) १. ला. सुज्ञानः ॥