SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १२० मूलशुद्धिप्रकरणम्-द्वितीयो भागः जिणयत्तेण परिभाविऊण भणियं निस्सेणी । संतिमईए भणियं-जइ एवं ता सुणसु पण्होत्तरमेगं, अवि य संबोहं मायंगं को वा वज्जत्ति वायओ सद्दो ? । बोहेहि कमलजोणि सूररिंद व्व कं जिणइ ? ॥१११॥ का सोहइ विण्हुकरे ? किं वा वि हु देइ दुज्जणो लोए ? । कं व पविट्ठो पाणी दुक्खाणं भायणं होइ ? ॥११२।। पीडंति के य जीवं? को वा वि हु थोववायओ सद्दो ? । का बहु सत्ताउलया ? को वा सिग्धं वयइ सद्दो ? ॥११३।। केरिसयं च पसंसइ नरं जणो ? कहव होइ थी पुच्छा ? । को विण्हुवाइसद्दो ? किं सत्यं सत्तुनिट्ठवणं ? ॥११४॥ केरिसियं दारिदियकुलं भवे ? केरिसं च निवभवणं । पुच्छंति करी सहसा का भज्जइ वानरेहिं कहिं ? ॥११५।। अविलंकाहरमेयं थयं व कह वयइ भणसु आवासी। चउवत्थचउसमत्थं पिययम ! पण्होत्तरं मुणसु ॥११६॥ राइणा भणियं-पिए ! पुणो पढसु । पुणो वि पढियमेईए । तयणंतरं च लहिऊण भणियं राइणा-पिए ! लद्धमेयं गयालंकारं । एवं समत्थबुहयणपसंसणिज्जे हिं धम्मियजणाभिमएहिं तियसलोगाभिलसणिज्जेहिं मिच्छत्तोवहयमइपाणिगणदूमणिज्जेहि पावभरपसरपूरियसत्तसंघायहसणिज्जेहिं अभव्वजणकडक्खएहिं विणोएहिं चिटुंताणं कालो परिगलइ । अह अण्णया कयाई, निउत्तपुरिसेण पणयसीसेणं । भणियं 'वद्धाविज्जसि, इह चेव वरम्मि उज्जाणे ॥११७॥ देवाइवंदणिज्जो आगमकिरियाविहाणकयचित्तो । सुपसंतो गुणवंतो दीप्पंतो नाणलच्छीए ॥११८॥ भवियाण कप्परुक्खो, नामेण गुणायरो महासूरी । बहुसीससंपवुिडो समोसढो एत्थ नयरम्मि ॥११९॥ तं सोऊणं राया भत्तिवसुल्लसियबहलपुलइल्लो । दाऊण पारितोसियदाणं वद्धावयनरस्स ॥१२०॥ १. ला. नरिंदो ॥ २. ला. 'हरमियं पयं च कह चयइ भणसु आयासं । चउ ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy