________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
११९ जिणाययणमंडियंनियभुत्ति, पूएसु य विहीए सिरिसमणसंघ' । राइणा वि 'पिए ! जं तुहाऽभिरुइयं सो अम्हाणं मणोरहो चेव' त्ति भणमाणेण पयट्टियं सव्वं विसेसेणं एवं च विसिट्ठसावयधम्मपरायणाई अण्णया निसण्णाइं गवक्खावलोयणे तत्थय नाणाविहनयरसोहासमुदयं निएऊण विणियट्टतदंसणकोऊहलाए भणियं संतिसिरीए 'नाह ! संपयं विणियट्टू नयरदसणकोऊहलं, तो जाव जिणवंदणाए वेला भवइ ता पढेसु किंपि पण्होत्तरं, जओ एसो चेव विसिट्ठजणविणोओ त्ति । राइणा भणियं जइ एवं ता सुव्वउ
को वयणवाइ सद्दो ? को वा वि धणी विहंगमं वयइ ? का चलचित्ता ? किं वा खविऊणं जंति सिद्धीए ॥१०४॥ मुच्छइ वसहो समरंगणम्मि कं सुपुरिसा पसंसंति ।
केरिसयं वा कन्हं भणंति सव्वे वि नणु लोगा ? ॥१०५।। तोतीततं ।
संतिसिरीए य पढियाणंतरमेव उवलहिऊण भणियं-गावीरयं । तओ पुणो वि पढियं राइणा
कं इच्छइ सयलजणो? संबोहसु विच्छियस्स दुटुंगं । को भक्खइ सयलजणं चलणस्स य भणसु बोहणयं ॥१०६॥ संबोहेसु य नर्से अम्हं सद्दस्स को य पज्जाओ? । नीररयबोहणाई भण भेण सवणस्सई किं पि ॥१०७।। का जेलहीसंजाया ? को वा सद्दो पयंपई सदं ? । को पउमातो जायइ ? को वा निद्दलइ मायंगे ? ॥१०८॥ हरिणविसेसा पुच्छंति कोय लहु उग्गमेइ धण्णाणं ।
चउवत्थं तिसमत्थं पिययमे ! पण्होत्तरं मुणसु ॥१०९॥
ततो संतिसिरीए भणियं - 'नाह ! पुणो वि पढसु' । पुणो वि पढियं । ततो वीमंसिउं लहिऊण य भणियं कमलासणो । तओ भणियं जिणयत्तेण-पिए ! संपयं तुम पढसु । ततो भणियं संतिसिरीए-जइ एवं ता पहेलियमेक्कं सुणसु जिणयत्तेण भणियंपढसु। पढिया तीए, अवि य
दो बाहा वरगत्ता, सालंबणसुहडगेहसंलग्गा । उद्धट्ठियलोएहि, चंपिज्जइ भणसु का नारी ? ॥११०॥
१. न सम्यगवगम्यन्ते इमान्यग्रेतनानि च प्रश्रोत्तराण्यस्माभिः । २. सं.वा.सु. भण सवणस्सयं किं ॥ ३. ला. जलहीओ जाया ॥