________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
तं न वि जुत्तं नरवर ! तुह काउं उभयकुलविसुद्धस्स । ता मंच नवइ ! इमं असमंजसचिट्ठियं तुरियं ॥ ५४ ॥ तं सुणिय चंडपुत्तो कोवफुरुप्फुरियओट्ठजुयलिल्लो । भिउडीकरालवयणो करघाउद्दलियमहिवीढो ॥५५॥
जंपइ रे रे ! तुब्भे मह सचिवपयम्मि ठाविया केण ! । एयं महंतयत्तं नियपिउणो कुणह गंतूणं' ५६॥
एवं भणिओ दूओ जंपइ रे तुज्झ कुट्ठ (प्पि ? ) ओ कालो । जं सामेण वि भणिओ जंपसि अइनिठुरं एवं ॥५७॥
हियमवि जंपंताणं जं एवं भणसि निठुरं पाव ! । तं धाउविवज्जासो तुह जाओ मरणकालम्मि ॥ ५८ ॥
ता होहि जुज्झसज्जो भणियं वा कुणसु मा भणिज्जासु । जह न वि पुव्वि कहियं' कुविओ इय जंप राया ॥५९॥ रे लेह लेह एवं पावंमारेह विरसरसमाणं । अह उट्ठिया य पुरिसा दूयस्स विणासणट्ठा ॥६०॥
तो महया कट्टेणं मंतीहि विमोइओ इमो जाव । तागंतुं नियरणो सव्वं साहेइ सविसेसं ॥ ६१॥ तो रुसिऊण पयाणयभेरिं ताडावर विजयसेणो
तीए सद्देणे तओ संवूढा तक्खणं सुहडा ॥६२॥
I
तयणंतरं च संवूढं सव्वं पि सेण्णं । दिण्णं च राइणा पयाणयं अणवरयपयाणएहिं य वच्चंतो पत्तो विसयसंधि । तं च समागच्छंतं नाऊण चंडपुत्तराया वि सव्वसामग्गीए पत्तो विसयसंधि जाव मिलियाणि दोन्ह वि अग्गाणीयाणि, पयट्टमाओहणं, अवि य
चुण्णिज्जंति गइंदेहिं रहवरा रहवरेहिं वरसुहडा । सुहडवियारियदेहा पडंति धरणीयले सुहडा ॥६३॥ तुरयारोहप्पहया लोट्टंति महीए मत्तमायंगा । मायंगाहयभेरीरवेण नासंति कावुरिसा ॥६४॥
११५
इय एरिससमरभरे वट्टंते चंडपुत्तसुडेहिं । तं विजयसेणसेण्णं खणेण विवरम्मुहं विहियं ॥६५॥
१. ला. तो रूसिउं प° ॥ २. सं. वा.सु. 'ण सव्वे सं° ॥