SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ मूलशुद्धिप्रकरणम्-द्वितीयो भागः तं न वि जुत्तं नरवर ! तुह काउं उभयकुलविसुद्धस्स । ता मंच नवइ ! इमं असमंजसचिट्ठियं तुरियं ॥ ५४ ॥ तं सुणिय चंडपुत्तो कोवफुरुप्फुरियओट्ठजुयलिल्लो । भिउडीकरालवयणो करघाउद्दलियमहिवीढो ॥५५॥ जंपइ रे रे ! तुब्भे मह सचिवपयम्मि ठाविया केण ! । एयं महंतयत्तं नियपिउणो कुणह गंतूणं' ५६॥ एवं भणिओ दूओ जंपइ रे तुज्झ कुट्ठ (प्पि ? ) ओ कालो । जं सामेण वि भणिओ जंपसि अइनिठुरं एवं ॥५७॥ हियमवि जंपंताणं जं एवं भणसि निठुरं पाव ! । तं धाउविवज्जासो तुह जाओ मरणकालम्मि ॥ ५८ ॥ ता होहि जुज्झसज्जो भणियं वा कुणसु मा भणिज्जासु । जह न वि पुव्वि कहियं' कुविओ इय जंप राया ॥५९॥ रे लेह लेह एवं पावंमारेह विरसरसमाणं । अह उट्ठिया य पुरिसा दूयस्स विणासणट्ठा ॥६०॥ तो महया कट्टेणं मंतीहि विमोइओ इमो जाव । तागंतुं नियरणो सव्वं साहेइ सविसेसं ॥ ६१॥ तो रुसिऊण पयाणयभेरिं ताडावर विजयसेणो तीए सद्देणे तओ संवूढा तक्खणं सुहडा ॥६२॥ I तयणंतरं च संवूढं सव्वं पि सेण्णं । दिण्णं च राइणा पयाणयं अणवरयपयाणएहिं य वच्चंतो पत्तो विसयसंधि । तं च समागच्छंतं नाऊण चंडपुत्तराया वि सव्वसामग्गीए पत्तो विसयसंधि जाव मिलियाणि दोन्ह वि अग्गाणीयाणि, पयट्टमाओहणं, अवि य चुण्णिज्जंति गइंदेहिं रहवरा रहवरेहिं वरसुहडा । सुहडवियारियदेहा पडंति धरणीयले सुहडा ॥६३॥ तुरयारोहप्पहया लोट्टंति महीए मत्तमायंगा । मायंगाहयभेरीरवेण नासंति कावुरिसा ॥६४॥ ११५ इय एरिससमरभरे वट्टंते चंडपुत्तसुडेहिं । तं विजयसेणसेण्णं खणेण विवरम्मुहं विहियं ॥६५॥ १. ला. तो रूसिउं प° ॥ २. सं. वा.सु. 'ण सव्वे सं° ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy