SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ११६ मूलशुद्धिप्रकरणम्-द्वितीयो भागः भज्जतं दट्ठणं नियसेण्णं विजयसेणनरनाहो । अप्फालियगंडीवो हक्कंतो उट्ठिओ सहसा ॥६६॥ तस्स सरपहरपहया भग्गा ते चंडपुत्तवरसुहडा । ते भग्गे दट्टणं अमरिसिओ चंडपुत्तो वि ॥६७|| आरोविऊण चावं अब्भिट्टइ विजयसेणनरवइणो । दोण्हं पि ताण जाओ संगामो तियसतोसयरो ॥६८॥ एवं संगामभरे वटुंते विजयसेणनरवइणा । लहु हत्थयाए बद्धो वसीकओ चंडपुत्तनिवो ॥६९॥ बद्धम्मि तम्मि सेण्णं अनायगं विजयसेणरायाणं । सरणं उवसंपण्णं सो वि हु सम्माणिउं सव्वं ॥७०॥ पत्तो लच्छिनिवासं नयरं सम्माणिओ पुरजणेणं । पविसरइ रायभवणं अत्थाणत्थो य इय भणइ ॥७॥ 'आणेह चंडपुत्तं' आणीओ तेण तक्खणं चेव । भणिओ निवेण 'संपइ कि काहिसि उज्जमं धम्मे ? ॥७२॥ अज्ज वि न किंचि नटुं नियरज्जं कुणसु धम्मिओ होउं । मज्झ पसाएणिहि' तं सोउं जंपए एसो ॥७३॥ र रे का हेवसि तुम जेण पसायं ममाऽवि उल्लवसि ?' । तं सोउं आरुट्ठो विजयपुरस्सामिओ सहसा ॥७४॥ अप्पइ पाणाणेयं भणइ य र एत्थ चेव जम्मम्मि । दंसिज्जह पावफलं एयस्स उ नरयसारिच्छं' ॥५॥ देवी वि तस्स डुंबाण अप्पिया ते वि तारिसं भणिया । दियहे दियहे राया जाइज्जइ बहुपयारेहिं ॥७६॥ एवं नरयसमाणं अणुहवमाणस्स तस्स दुहनिवहं । अणुरत्ता पाणाणं धूया काणा अइकुरूवा ॥७७॥ तीए समं जा अच्छइ दिणे दिणे ताव ते वि चंडाला । सिढिलंति जायणाओ नियधूयानेहपंडिबद्धा ॥७८॥ १. ला. होसि ॥ २. ला. णाण तयं भणई रे ॥ ३. ला. “पडिवन्ना ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy