SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ११४ मूलशुद्धिप्रकरणम्-द्वितीयो भागः भणियं च-आ पावे ! किमेयर्मम्ह कुलविरुद्धं तए समायरियं वणियउत्तं सावयं च वरंतीए, ता न पाएणं सुट्टु अभिजायाऽसि । तीए भणियं - ताय ! सयंवरं दाऊण किमित्तियं खेयं करेसि ? जइ न एयं परिणामसुहावहं भविस्सइ तो नाऽहं निच्छएण अभिजाया । तओ नियवयणपडिबंधेण अणभिमयं पि बाहिरच्छायाए पडिवण्णं राइणा । कारावियं च अणायरेणं चेव पाणिग्गहणं । पेसिया सा ससुरगेहं । तओ जहोचियर्पडिवत्तिसव्वं कुणमाणि दट्ठूण तुट्टेण सेट्ठिणा कया से धम्मदेसणा अवि य संसारम्मि असारे लद्धूणं माणुसत्तणं दुलहं । वच्छे ! जिणवरधम्मं गिण्हसु चिंतामणिसरिच्छं ॥४७॥ नर - विज्जाहर- सुर-असुरनाहसुक्खाइं विविहरूवाइं । कमसो य जप्पभावेण लब्भए सिद्धिसोक्खं पि ॥४८॥ तिहुयणनयचलणं अट्ठारसदोससंगपरिमुक्कं । देवत्तणेण वच्छे ! पडिवज्जसु जिणवरं देवं ॥ ४९॥ अट्ठारसठाणेसुं जे सत्तीए जयंति ते मुणिणो । दुद्धरवय-नियमपरा गुरुणो मण्णेहि भावेणं ॥५०॥ रागद्दोसविउत्तेहिं जं जिणिदेहिं भणियमविरुद्धं । तं जिणवयणं पडिवज्ज भावओ आगमत्तेण ॥५१॥ इय सिट्ठिवयणमायण्णिऊण आनंद पुण्णतरलच्छी । सा संतिमई जंपई इच्छामऽणुसासणं ताय ! ॥५२॥ तओ थोवैदिवसेहिं चेव जाया परमसाविया । समुप्पण्णा य अण्णदेसेसु पसिद्धी जहा - तारिसे वि जहण्णे नरिंदे सव्वजणे वि नर्सिंदाणुमए सो चेव एक्को जिणपालसेट्ठी स परियणो सव्वगुणसमुदेओ, सविसेसओ तस्स चेव राइणो जामाउओ जिणदत्तो । एसा य पसिद्धी सवणपरंपराए समायण्णिया विजयपुरनिवासिणा विजयसेणराइणा । तेण य तमन्नायमसहमाणेण पसिओ दूओ चंडपुत्तस्स ! पविट्ठो य पडिहारनिवेइओ, भणियं च तेण-देव ! पेसिओ अहं सामिणा विजयसेणनरिंदेण, भणावियं च तेण जहा 'जमभक्खाईं भक्खसि अपेयपाणं च कुणसि अणवरयं । गच्छसि जमगम्माइं पयट्टसे विविहपावे ॥५३॥ १. ला. 'मम्हाण कु° ॥ २. ला. पडिवत्तं स° ॥ ३. सं. वा.सु. हिं भासियं तहियं । तं । ४. ला. थोवेहिं दि° ॥ ५. ला. 'दओ विसे ॥ ६. सं.वा.सु. 'च्छसि 'गम्मागम्मं प
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy