________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
वित्थयनियंबबिंबा अद्धोग्गयथोरथणयपब्भारा । उब्भिज्जमाणअइकसिर्णजहणनवरोमराइल्ला ॥२६॥ ण्हवियविलेवियदेहा सव्वालंकारभूसियसरीरा । पिउपायवंदणत्थं मायाए पेसिया बाला ॥२७॥
तओ रण्णातीए रूवसोहासमुदयं निएऊण जंपियं जहा-वच्छे ? दिण्णो मए तुह सयंवरो ता करेमि सामग्गि । तीए जंपियं-ताय ! महापसाओ, किंतु ण सयंवरामंडवो कायव्वो, जो ममाऽभिरुइओ तं सयमेव नयरमज्झे दट्ठण वरिस्सामि । राइणा भणियं-एवं होउ । तओ अण्णया चाउम्मासयदिवसम्मि सा चंडसिरी देवी कयपच्छन्नवेसा रयणीए निग्गयां नियचरियाए। तीए य संतिमईए नियजणणि अपेच्छमाणीए पुच्छिया अम्मधाई जहा-अम्मो! कत्थ मे जणणी ? तीए य विण्णायपरमत्थाए भणियं जहा-पुत्ति ? तुह जणणी एवंविहचिट्ठिया नियचरियाए निग्गया न नज्जइ कत्थइ गया । तीए चिंतियं-अहो ? मम जणणीए जहण्णत्तणं परं सोहणो एस ममाभिरुइयवरगवेसणोवाओ त्ति । परिभाविऊण भणिया अम्मधाई जहा-अम्मो ! पयट्ट मए सह जेण वच्चामि जणणीगवेसणत्थं, तओ 'मा अद्धिई करिस्सइ' त्ति मण्णमाणी पट्ठिया अम्मधाई सह तीए । तओ पढमं निरूवियं नियगेहं दिटुं च तं चंडियाययणं, अवि य
हम्मंतजीवनिवहं गुरुरुहिरपवाहकद्दमाइण्णं । दारोलंबियखुर-पुच्छ-सीस-कण्णुट्ठ-नासउडं ॥२८॥ निग्गच्छमाणअइदुब्भिगंधफुटुंतनासियाविवरं । मुह-मज्ज-मंसपउरं दट्टणं चिंतए बाला ॥२९॥ अहह ! कह तायभवणे दीसइ अइदारुणं इमं कम्मं । जारिसयं अइदारुणसूणानाहस्स गेहम्मि ॥३०॥
एवं च चिंतिऊण निग्गया रायभवणाओ नयरमझे, रायदुहिय त्ति अणिवारियप्पसरा परिब्भमंती पत्ता धणवइसिट्ठिमंदिरं । तत्थ वि पव्वदिवसं ति काऊण विसेसओ निव्वत्तिया नियगुत्तदेवयाए पूया, अवि य
रत्तंदणोवलितं काऊणं देवयं सुरत्तेहिं । कणवीरमाइकुसुमेहिं अच्चिया भत्तिजुत्तेहिं ॥३१॥
१. ला. 'णसिहिण' ।। २. ला. तुज्झ ॥ ३. सं.वा.सु. “या चरि ॥ ४. सं.वा.सु. "हणोवाओ त्ति ॥ ५. सं.वा.सु. 'माइजुत्तेहिं अ॥