________________
११२
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
आणित्तु विविहमज्जाइं तप्पिउं देवयं तओ सेसं । सकुडुंबो सो धणवइसिट्ठी तं पियइ तप्पुरओ ॥३२॥ तं मज्जगंधमग्घाइऊण चितेइ संतिमइकुमरी । मम गेहाओ मणागं सोहणयं वट्टए एयं ॥३३॥
खणंतरेण य निग्गया तत्तो । सेसनयरं पि परिब्भमती पाएण तव्विहं चेव निएइ जाव कमेण पत्ता जिणपालमंदिरं । तं पि चाउम्मासयंति काऊण निव्वत्तियसविसेसगेहचेइयपूओवयारं पिच्छइ, अवि य
घणसारपूर-मयणाहिमिस्सगोसीसचंदणरसेण । सव्वाण वि बिंबाणं विलेवणं पिच्छए विहियं ॥३४॥ सयवत्त-जाइ-कंदोट्ट-कुंदमचकुंदमाइकुसुमेहि । नाणाविहभंगेहिं रइया पूया जिणिदाणं ॥३५॥ कालागरु-घणघणसार-मीणउग्गार-मयमयाईहिं । कयपवरधूयडझंतगंधपरिवासियदियंतं ॥३६॥ ससुयंधसालिअक्खयविभत्तिआलिहियअट्ठमंगलयं । परिपक्कसाउफलनियरभरियबहुभायणविसेसं ॥३७॥ वरनेहपुन्नवट्टयवत्ती पज्जलियमंगलपईवं । गंधुक्कडघयजलपूरपुण्णमणिकणयभायणयं ॥३८॥ इय बहुविहकयपूयं जिणाण तं सिट्ठिमंदिरं दटुं । पेच्छइ पुणो वि सिढेि परिवारजुयं सुधम्मरयं ॥३९॥ वंदेइ को वि देवे को वि हु संथुणइ विविहथुत्तेहिं । को वि हु पंचपयारं सज्झायं कुणइ उवउत्तो ॥४०॥ को वि फलिहक्खमालावग्गकरो गुणइ पंचनवकारे। को वि हु पोसहनिरओ सामाइयसंठिओ को वि ॥४१॥ इय एवमाइबहुविहसुधम्मवावारवावडं सव्वं । तं सेट्ठिमंदिरं पेच्छिऊण अइहरिसिया बाला ॥४२॥ चितेइ इमाण पुणो मज्झाओ कं वरेमि वरकुमरं ।
इय चितंती पेच्छइ जिणदत्तं सिट्ठिलहुयसुयं ॥४३॥ १. ला. सव्वाणं बिं ॥ २. सं.वा.सु. सधम्म ॥ ३. ला. कारं ॥