________________
११०
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
हंतूणं परपाणे अप्पाणं जे करेंति सप्पाणं ।
अप्पाणं दिवसाणं कएण नासंति अप्पाणं ॥१६॥ भासंति जे अलीयं ते अण्णभवम्मि होंति नरनाह ? ।
अंधा जड-मूयलया वइहीणा पूइगंधमुहा ॥१७॥ तहा
जे उण अदिण्णयं राय ! लिंति परदव्वलोहिया जीवा ।। ताणऽपरे जम्मम्मी न गासमित्तं पि संपडइ ॥१८॥ भुंजंति परकलत्तं मोहंधा जे नराऽहमा चेव । ते बहुदुक्खप्पउरा नपुंसया होंति मरिऊणं ॥१९॥ जे ओरालपरिग्गहआरंभेसुं पसुत्तया होति । ते दुग्गइगमणाई विरूवक्खाइं पावेंति ॥२०॥ अहवा वि हु सव्वेसि एयाण फलं अणुत्तरा नरया । ता मुंचसु एयाइं पावट्ठाणाई सव्वाइं ॥२१॥ घोरंधयारनरगे मा वच्चसि देव ! तं पमायंतो । ता उज्जमिउं धम्मे जिणवयणे आयरं कुणसु ॥२२॥ मा जिंदसु मुणिवग्गं हियसुहनिस्सेसकारयं सामि ! । तन्निदणाओ जीवा भमंति संसारकंतारे ॥२३॥ ता कुणसु धम्मबुद्धि सामिय ! मा अप्पवेरिओ होस् । जिणधम्मपभावेणं सव्वाओ वि होति रिद्धीओ ॥२४॥ एवं वुत्तो वि बहुं नरनाहो सिट्ठिणा उ अहिययरं ।
से धम्मम्मि पओसं करेइ मिच्छत्तमोहंधो ॥२५॥
एवं च एवंविहं महापउ8 रायाणं जाणिऊण तओ सो जिणपालसावगो न करेइ पयडं जत्ताविहाणं, चाउम्मासियाइसु वि रायाइभएण गिहचेइयाणं चेव करेइ महाबलिविच्छड्डातण्हवणं । एवं च कुणमाणस्स सपरियणस्स सिट्ठिस्स वच्चए कालो । एत्थंतरम्मि य सा संतिमई जाया संपत्तजोव्वणा, अवि य
१. ला. ति य जे अलियं ।। २. ला सुहनीसेस' ॥